SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वोपप्रशप्तिसूत्रे भोगयन्ति जानन्तीत्यर्थः 'आभोइत्ता' आभोग्य-तान् ज्ञात्वा 'अण्णमण सदावेंति' अन्यो ऽन्यं देवान् देवाः शब्दयन्ति आह्वन्ति 'सदावित्ता' शयित्वा तान् आहूय एवं वयासी' एवं वक्ष्यमाणरीत्या अवादिषुः उक्तवन्तः किमुक्तवन्तः, इत्याह-‘एवं खलु देवाणुप्पिआः' एवम इत्थर्मास्त खलुः-निश्चये देवानुप्रियाः ! 'जंवुहोवे दीवे उत्तरद्धभरहे वासे आवाडचिलोया लिंधूप महाणईए वालुया संथारोवगया उत्ताणगा अवसणी अट्ठमभत्तिया अम्हे कुलदेवए मेहमुहे णानकुमारे देवे मणसो करेमाणा करेमाणा चिटुंति' जम्बूद्वीपे द्वीपे उत्तरार्द्ध भरते वर्षे आपातकिराताः सिन्ध्वां महानद्यां वालुकासंस्तारकान् उपगताः प्राप्ताः उत्तानकाः ऊर्ध्वमुखाः ऊर्ध्वमुखशायिनः अवसनाः वस्त्ररहिताः अष्टमभक्तिकाः दिनत्रयमनाहारिणः अस्मान् कुलदेवताः मेघमुखान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाःमनसि कुर्वागःस्तिष्ठन्तीति तं सेअं खलु देवाणुप्पिया ?' तम् श्रेयः खलु भोदेवा नुप्रियाः ! 'अम्हं आवाडचिलायाणं अंतिए पाउभवित्तएत्तिकटु अण्णमण्णस्स अंतिए एयमद्रं पडिसुर्णेति' अस्माकम् आपातकिरातानामंतिके प्रादुर्भवितुं समीपे प्रकटीभवितुमिति कृत्वा पर्यालोच्य अन्योऽन्यस्यान्तिके एतमर्थम् अनंतरोक्तमभिधेयं प्रतिशृण्वन्ति अभ्यु(आभोइत्ता मण्णमण्णं सदावेंति) देख कर उन्होंने फिर आपसमें एक दूसरे को बुलाया (सद्दावित्ता एवं वयासो) और बुलाकर आपस में इस प्रकार से बातचीत की ( एवं खल्लु देवाणुप्पिया ! जंवुद्दीवेदीवे उत्तरद्धभरहे वासे आवाडचिलाया सिधूए महाणईए वालुयासंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवर मेहमुहे णाम कुमारे देवे मणसी करेमाण। करेमाणा चिटुंति ) हे देवानुप्रियो ! सुनो-जम्बूद्वीप नाम के द्वोप में उतरार्द्ध भरत क्षेत्र में आपात चिलात नामवाले सिधु महानदी के ऊपर वालुका निर्मित संस्तारकों पर अष्टम भक्त के तपस्या करते हए बैठे हैं उन्होंने वस्त्रों का बिलकूल त्याग कर दिया है. और आकाश को ओर वे अपने-अपने मुख को ऊपर करके अपने कुलदेवता हम मेघकुमार नाम के नागकुमार देवों का ध्यान कर रहे हैं ( त सेयं खलु देवाणुप्पिया ! अम्हं आवाडचिलायाणं अंतिए पा उन्भवित्तए त्तिकट्टु अण्णमण्णस्स अंतिए एयमहूँ डिसुणेति) इसलिये है देवानुप्रियो ! हमलोगों का अण्णमण्णं सहाति) नतम ५छी ५२२५२ २४-भी०१२ मावाव्या. (सदावित्ता एवं बयासी) aवीन भणे ५२०५२ मा प्रमाणे वात। ४२१. (एवं खलु देवाणुप्पिया! जम्बु. दीवे दीवे उतरद्धभरहेवासे आवाडचिलाया सिंधूए महाणईए वालुया संथारोवगया उत्ताजगा अवसणा अट्ठमभत्तिया अम्हे कुलदेवए मेहमुहेणागकुमारे देबे मणसी करेमाणा २ चिट्रंति) पानुप्रिया ! सामी, दी५ नाम द्वीपमा उत्तराद्ध तक्षेत्रमा सायातકિરાતેસિંધુ મહાનદીની ઉપર વાલુકા નિર્મિત સસ્તાર ઉપર અષ્ટમભક્તની તપસ્યા કરતા બેઠા છે. તેમણે વસ્ત્રોનો સાવ ત્યાગ કર્યો છે અને આકાશ તરફ મેં કરીને પોતાના अवता सरले माया सन यान २१ २हा छ. (तं सेयं खलु देवाणुप्पिया ! अम्हं आबाडचियाणं अंतिए पाउभवित्तए त्तिक? अण्णमण्णस्स अंतिए एयमझें पडिसुणेति) એટલા માટે હે દેવાનુપ્રિયે ! આ સ્થિતિમાં આપણા સર્વનું આ કર્તવ્ય છે કે હવે અમે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy