SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे तथाहि-'सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः । जायते सगरे प्राप्ते, कर्करस्य भक्षणे ॥१॥ इति, __यद्वा जितनिद्रत्वं रणावपरप्राप्तत्वाद् अश्वरत्नत्वेनाल्पनिद्राकत्वाच्च, तथागवेपकं-मूत्रपुरोषोत्सर्गादो उचितानुचितस्थनान्वेषकम् तथा 'जिअपरिसंह' जितपरीषहं तातपायातुरत्वेषकम् तथा जिपरिसह' शीतातपाघातुरत्वेऽपि अखिन्नम् रणागणे शत्रपीडिsॉप खिन्नतावर्जितम् तथा 'जच्चजातीअं जात्यजातीयम् तत्र जात्या प्रधाना मातृ शस्तत्र भवं जात्यजातीयम् निर्दोषमातृकमित्यर्थः, निर्दोषपितकत्वं तु प्रागुक्तमेव, ईगुणयुकाहि अश्वः समये स्वामिने न द्रुह्यति तथा 'मल्लिहाणिं' मल्लिघ्राणेम् तत्र मरिक विचकिलकुसुमं तद्वच्छभ्रम् धवलमित्यर्थः ये लेष्मवर्जितं दुर्गन्धिवर्जितअश्लेधमत्वेनानाविलमपूतिगन्धि च घ्राणं-- प्रोयो यस्य तत्सथा, इकारः प्राकृत शैलीभवः तथा 'मुगपत्तमुवण्णकोमलं' शुकपत्रमुवर्णकोमलम्, तत्र शुकपत्रवत् शुकपिच्छवत् सुष्टु वर्गों यम्य तत्तया, कोमलं च कायेन, ततः पदद्वयस्य कर्मधारयः, तथा 'मणोभिरामं' मनोऽभिगमम् अतिसुन्दरम् तथा 'कमलामेलं णामेणं आसरयणं सेणावह कमेण समभिरूडे' कमनामेलं नाम्ना अश्वरत्नं सेनापतिः क्रमेण समभिरूढः आरूढः इति पूर्ववद् व्याख्येपम् इति । ततः सेनापतिः सुषेणः किं कृतवान् इत्याह-'कुवलय' इत्यादि सम्प्रति खड्गरत्नस्वरूपम् वर्णयति 'कुवलयदलसामलं च' कुवलयदलश्यामलम् नीलोत्पलदकसहशम् इस हय शास्त्र से विरोध आता है । अथवा जितनिद्रत्व का भाव ऐसा भी हो सकता है, कि समर के अवसर को प्राप्ति के समय में अश्वरत्न होने से यह अल्पनिद्रा लेता था । ( जित परिसहे ) शोत आतप आदि जन्य क्लेशों को यह कुछ भी नहीं गिनता था, (जच्चजातीयं) मह शुद्ध मातृपक्षका था (मल्लिहाणिसुगपत्तसुवण्णकोमलं मणोभिाम) मोघरे के पुष्प के जैसे इसकी नाक थी । अर्थात् लेष्मा नाक के मैल आदि से विहीन थी शुक के पंखे के जैसा इसका मुहावन वर्ण था और यह शरीर से कोमल था तथा मनोऽभिराम-अति सुन्दर था - ऐसे (कमलामेलं णामेणं आसरयणं सेणावइ कमेण समभिरूढे) कमलामेलक नाम के अश्वरत्न पर मुपेण सेनापति मारूढ हुआ । सदेवनिद्रापशगा निद्राच्छेदस्य संभवः । जायते संगरे प्राप्ते कर्करस्य च भक्षणे ॥ આમ એ હયશાસ્ત્રથી વિરુદ્ધ દેખાય છે. અથવા જિતનિદ્રવ ભાવ એ પણ સંભવી શકે કે સમર ના અવસરની પ્રાપ્તિના સમયમાં અધરન હોવાથી એ અનિદ્રા લેતો હતે. (लित परिसहे) शीत, मात५ वगेरे कान्य ४वेशान थे तुछ समरत न. (जरुच जातीय) से शुद्ध मातृपक्षने। ता. (मल्लिहाणि सुगपत्त सुवण्णकोमलं मणोभिराम) મોગરાના ૫૫ જેવી એની નાસિકા હતી. એટલે કે મા-નાકના મલ આદિથી એની નામિકા શહિત હતી. શુક્રના પાંખ જે એને સહામ વર્ણ હતો. એ શરીરથી સુકેમળ હતે- તેમજ ने भनाभिराम अट मति २ ता. मेवा (कमलामेलं णामेणं आस रयणं सेणावड कमेण समभिरूढे) मा नाम अयरल ५२ ते सुषेण सेनापति सवार थये। Murramme Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy