SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० १८ भरतसैन्यस्थितिदर्शनम् ७५३ नयने ६ अपि प्रसिद्धे तदुपरि स्थिताः तथा ओष्टौ ७ प्रसिद्धौ सक्थिनी ८ पाश्चात्यपादयोः जानूपरिभागः भुजौ ९ प्राक्पादयो जनपरिभागः कुक्षिः १० अत्र वाम दक्षिणकुक्ष्यावर्त्तस्य गर्हितत्वात् पाख ११ प्रसिद्धौ तद्गताः ललाटं १२ प्रसिद्धं तेन सहिताः अत्र कर्णनयनादि स्थानानां द्विसङ्ख्याकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि स्थानभेदानुसारेण स्थानिभेदा अपि आवर्चाः द्वादशैवेति तत् तत्स्थानेषु स्थिताः सन्तः सुशोभनाः- सुभझणा भवन्ति, अन्यत्र स्थानेषु नेत्यर्थः तथा-'सुकुलयसू' सुकुलप्रसूतम् यशास्त्रोक्तक्षत्रियाश्वपि त्रिकम्, तथा 'मेहाविभद्दयविणी' मेवाविभद्रकविनतम् तत्र मेवावि बुद्धिमान् स्वामिपद संज्ञादि प्राप्तार्थधारकम् भद्रकम् अदुटम् विनीतं स्वाभीष्टकारित्वात् अत्र समाहारद्वन्द्वत्वात् एकवद्भावः, तथा 'अणु अणुअ सुकुमाललोम निद्धच्छवि' अणुकतनुकानाम् अतिसूक्ष्माणां सुकुमाराणां सुकोमarai atai स्निग्धश्लाघनीया छविः कान्ति यत्र तत्तथा पुनः कीदृशम् 'सुजायअमरमणपवणगरुळ जइणचवलसिग्घगामी' सुजातामरमनः पवनगरुडजयिचपलशीघ्रगामि' तत्र सुष्ठुयातं गमनं यस्य तत्तथा, अमरमनः पवनगरुडा : देवचित्तवायुगरुडाः प्रसिद्धाः तान् antara जयतीति अमरमन:पवनगरुडजयि, अतएव चपलशीघ्रगामि च अतिशीघ्रगतिकम् पश्चात्पदद्वयस्य कर्मधारयः, तथा कीराहम् 'इसिमिव खंतिखमए' ऋषिम आँखों के ऊपर, दोनों ओष्ठों के उपर, पीछे के दोनों पैरों के घुटना के ऊपर, आगे के पैरों के दोनों घटना के ऊपर, कुक्षि के ऊपर, दाई बाई ओर तथा ललाट के ऊपर ये आवर्त होते हैं । ये कर्णनयनादि १२ स्थान है इन पर ये १२ आवर्त्त चिह्न विशेष होते कहे गए हैं. यह अश्वरत्न मेधावि था स्वामी के पैर के संकेत से स्वामी के भाव को समझ जाने वाला था, भद्रक था. अदुष्ट था. विनीत था, अपने मालोक के इष्ट अर्थ का संपादक होने के कारण नम्र इसके शरीर के ऊपरजो रोमराजि थी- वहबहूत ही अधिक सूक्ष्म एवं सुकुमार भी - तथा स्निग्ध थी (सुजाय अमरमणपघणगरुलजइण चवलसिग्धगामी) यह बडोहि सुन्दर चाल चलता था तथा अपने वेग की अधिकता से यह अमर देव, मन, पवन और गरुड इनके गमन वेग को भी जीत लेने वाला था. इस तरह यह अत्यंत चपल और शीघ्रगामो था. (इमिमिव અને આંખેાની ઉપર, અન્ને એષ્ઠાની ઉપર, પાછળના બન્ને પગેાના ઘૂંટઙ્ગ ઉપર, આગળના પગાના ઘૂંટણ ઉપર, કુક્ષિની ઉપર, ડાબી અને જમણી તરફ તેમજ લલાટના ઉપર એ આવા હાય છે. એ કણ્નયન વગેરે ૧૨ સ્થાને છે. એ બધાંનો ઉપર એ ૧૨ આવત્તાં' ચિહ્ન વિશેષ હોય છે—એવુ કહેવામાં આવે છે. એ અશ્વરન મેધાવી હતા. સ્વામિના પગના સંકેત માત્રથી સ્વામીના ભાવને એ સમજી જતા હતા. એ ભદ્રક હતા, એ અદુષ્ટ હતા. એ વિનીત હતા. પેાતાના માલિકના ઈષ્ટ અને સમ્પાદક હોવાથી એમ હતા એ શરીરની ઉપર જે રામરાજિ હતી, તે ખૂબ જ સક્રમ અને સુકુમાર હતી. તેમ જ સ્નિગ્ધ हृती (सुजाय अमरमणपवनगरुलजइण चवल सिग्धगामि) से सुंदर यास यासतो तो પોતાના વેગની અધિકતાથી એ અમર-દેવ, મન, પવન અને ગરુડના ગમન વેગને પશુ તી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy