SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ७५० जम्बूदीपप्रज्ञाप्तिसूत्रे जलान्तरस्थं वाताहतजलबिन्दुयुतं भवति तदेवमपि सलिलं पानीयं लावण्यमित्यर्थः तस्य बिन्दवः छटास्तैर्युतम् अत्र बिन्दुग्रहणेन प्रत्यङ्गं लावण्यं सूचितम् लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति 'अचंचलं' अचञ्चलम् स्वामिकार्ये स्थिरम् साधुवाहित्वात् 'चञ्चलसरीरं' चश्चलशरीरम् जातीस्वभावात् अथ यदि चञ्चलशरोरं तदाऽमेध्य आवित्र वस्तुष्वपि स्वाङ्गप्रवर्तकं स्यादित्याह-'चोक्ख चरगपरिव्यायगोविव हिलीयमाणं हिलोयमाणं' चोक्षचरकपरिव्राजक इव अभिलीयमानम् अभिलोयमानम् तत्र चोक्षः कृतस्नानादिना पवित्रः चरको-घाटिभिक्षाचरायः द्वित्रिः संघीभूतः सन् भिक्षा चरति स त्रिदण्डी संन्यासि विशेष इत्यर्थः एतादृशः यथा पवित्रः संघीभूतः भिक्षाचरपरिव्राजकः अशुचि संसर्गशङ्कया कुस्सितस्थानतः आत्मानं पृथक् करोति तथा इदमपि अश्वरत्नम् कुत्सितस्थानमार्ग परित्यजन् पवित्रस्थानसुगम्यमार्गमेवाबलम्बते इति भावः परिव्राजको मस्करी भिक्षुः ततश्वर कसहितः परिव्राजकः चरकपरिव्राजकः प्रथमा द्वितीयार्थे तेन चरकपरित्रा(पोक्खरपत्तमिव सलिलबिंदुजुयं ) जिस प्रकार कमल पत्र सलिलबिंदुओं से युक होता है । उसी प्रकार इसका प्रत्येक शरोरिक अवयव लावण्य की बिन्दुओं से-छटाओं युक था । सलिल शब्द से यहां अश्वरत्न के पक्ष से पानोय-लावण्य-गृहोत हुआ है। लोक में भी "अस्य मुखे पानोय' ऐसा व्यवहार होता देखा जाता है। (अचंचलं ) स्वामी के कार्य में यह चञ्चलता से रहित था स्थिरथा- (चंचलसरीरं) परन्तु जातीस्वभाव से ही यह शरीर में चञ्चलतावाला था (चोक्ख वरगपरिव्वायगोविव हिलोयमाणं २ खुरचलणचञ्चपुडेहिं धरणिअलं अभिहणमाणं २ दोविय चलणे जमगसमगं) जिस प्रकार चोखा स्नानादि से शुद्धशरीरवाला- चरक - संन्यासी • मस्करो अशुची पदार्थ के संसर्ग हो जाने की शंका से - अर्थात् अपवित्र पदार्थ का संसर्ग मुझे न हो जावे - इस तरह अपने को सुरक्षित रखता है कुत्सित स्थान से अपने को दूर रखता है उसी तरह यह अश्वरत्न भी उबड़ खाबड अथवा कुत्सित - अपवित्र - स्थानों को छोड़ता हुआ जो पवित्र स्थान और सुगम्य स्थानमार्ग होते हैं उन्हीं का अबलम्बन कर चलता है- चलते જેમ કમલપત્ર સલિલ બિંદુઓથી યુક્ત હોય છે તેમજ એના શરીરને દરેકે દરેક અવયવ લાવણયના બિંદુએથી- કણેથી યુક્ત હતે. સલિલ શબ્દથી અહીં અશ્વરત્નના પક્ષમાં पानीय- सा९य गडीत थयेछे. मां ५५ "अस्य मुखे पानीयं" . जतन व्यवहार वामां आवे छे. (अचंचलं) स्वाभान। अयमा थेnq यांयक्ष्य रहित ता, स्थि२ ते। (चंचलसरीरं) पति स्वमाया से मनु शरी२ यांयक्ष्य युक्त तु (चोख चरग परिव्वायगोविष हिलीयमाणं २ खुरचलणधच्चपुडेहिं धरणिअलं अभिक्षणमाणं २ दोषिय चलणे जमगममगं) २म यामा- स्नानाहिया शुद्ध शरीर वाणे- १२४- सन्यासी મશ્કરી અચિ પદાથના સંસર્ગની આશંકાથી એક અપવિત્ર પદાર્થના સંગ મને ન થાય આમ પોતાની જાતને સુરક્ષિત રાખે છે. કુત્સિત સ્થાનેથી પોતાની જાતને દૂર રાખે છે તેમજ એ અવરત્ન પણ ઉંચા-નીચા અથવા કુત્સિત– અપવિત્ર સ્થાને ત્યજીને જે પવિત્ર સપાન અને સુગમ સ્થાને માર્ગો હોય છે તે માર્ગોને અવલંબીને જ ચાલે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy