SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ७३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे विउलबलवाहणा' विस्तीर्णविपुलबलवाहनाः, तत्र विस्तीर्णविपुलानि-अति विशालानि बलवाहनानि सैन्यानि गवादिकानि च दुःखाऽनाकुलत्वाद् येषां ते तथा 'बहुसु समरसंपराएसु लद्धलक्खा' बहुषु समरसम्परायेषु, अनेन चातिभयानकत्वं सूचितम्, समररूपेषु सम्परायेषु युद्धेषु लब्धलक्षाः अमोघहस्ताश्चाप्यभवन सामान्यतो युद्वेषु च वल्गनादिरूपेषु केचन लब्बलक्षाः भवेयुः परं तद् व्यवच्छेदाय समरेषु इत्युक्तम् अथ यत्तेषां मण्डले जातं तदाह-'तएणं' इत्यादि । 'तएणं तेसिमावाडचिलायाण अण्णया कयाई विससि बहुइं उप्पाइयसयाई पाउन्भवित्था' तत् इति कथान्तरप्रबन्धे खलु तेषाम् आपातकिरातानाम् अन्यदा कदाचिद् चक्रवागमनकालात् पूर्वम्, अत्र तेषामित्येतावतैव उक्तेन प्रकरणात् विशेष्य प्राप्तौ यत् आपातकिरातानामित्युक्तम् तद्विस्मरणशीलानां विनेयानां व्युत्पादनायेति विषये देशे बहूनि औत्पातिकशतानि उत्पातसत्कशतानि मरिष्ट अशुभ-सूक्कनिमित्तशतानोत्यर्थःप्रादुरभूवन्-प्रकटीबभूवुः प्रकटीजातानित जहा अकाले गज्जिअं अकाले विज्जुया अकाले पायवा पुप्फति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चंति'तद्यथा अकाले प्रावृट् कालव्यतिरिक्तकाले गजितम् मेघगर्जना जाता अकाले विद्युतः विद्युल्लताः जाताः अकाले स्वस्थपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति पुष्पयुक्ता भवन्ति अभीक्ष्णम् अभीक्ष्णम् पुनः-पुनः आकाशे देवताः-भूतविशेषाः नृत्यसैन्य और गवादीरूपबल बाहनदुःख से अनाकुल होने के कारण अतिविपुल था (बहुसु समरसंपराएसु दलक्खा माविहोस्था) समरूप युद्धो में-अतिभयानकसंग्रामों में इनके हाथ अपने लक्ष से कभी विचलित नहीं होतेथे वल्गन आदि रूप माधारण युद्ध में कितनेकव्यक्ति लब्ध लक्ष वा होते हैं परन्तु ये तो भयंकर से भयंकर युद्ध में भी अपने लक्ष्य को वेधने में शक्ति शाली थे - हस्तलाघववाले थे. (तएणं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बदई उप्पाइयसयाई पाउन्भवित्था ) एक समय की बात है कि उन मापात किरातों के देश में चक्रवती के आगमन से पहिले सैकड़ो भशुभ सुचकनिमित्त प्रकट होने लगे (तं नहा) को इसप्रकार से हैं -(मका गज्जियं, मकाले विज्जुया, अकाळे पायवा पुप्फंति, अभिक्खणं २ मागासे देवयामो णच्चंति) अकाल में वर्षाकाल के विनाकाल में मेघों का गर्जन होना, लक्खक्खा याविहोस्था) सभ३५ युद्धीभां-मति भयान४ सभामामा, अमना डाय। पाताना લજ્ય પરથી કદાપિ વિચલિત થતા નહિ. વલ્સન વગેરે સાધારણુ યુદ્ધોમાં કેટલાક લેકે લબ્ધ લયવાળા હોય છે, પરંતુ આ આપાત કિરાતો તે ભયંકરમાં ભયકંર એટલે કે મહાભયંકર યુદ્ધ માં પણ લય વધન કરવામાં પણ શક્તિ શાળી હતા. એટલે કે उdaruaam ता. (तपणं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहर उपाइयलयाई पाउभवित्था) से, तनी दात छ मापात ताना देशमा यवतिना मागभन ५gai CM अशुभसूय (नभित्तो ४८ थवा साया. (तं जहा) राप्रमाणे -(अकाले गज्जियं, अकाले विज्जुया, अकाले पायवा,पुप्फंति अभिक्खणं २ आगासे देवयाओ णच्चंति) Ata भां-वाण पिन भेगनाथवी सभा विr Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy