SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० १५ तमिस्रागुहाया दक्षिणद्वारोद्घाटननिरूपणम् ७१७ कृतानि इत्यर्थः पञ्चधनुः शविष्कम्भाणि-भवमाहनापेक्षया उत्सेधांशुलनिष्पन्नपश्चधनुःशतमानविष्कम्भाणि, वृत्तत्वात् विष्कम्भग्रहणेन आयामोऽपि तावानेबावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहना केन चक्रिणा भरतेन हस्तात् नागोरत्नेन क्रिय माणत्वान्मण्डलानाम्, अयं च मण्डलावगाहः स्वस प्रकाश्य योजनमध्ये एव गण्यते अन्यथा ४९ मण्डलानामवगाहे पिण्डी क्रियमाणे गुहाभित्यो रायामः उक्तः प्रमाणाधिकपमाणः प्रसज्येतेति, अतएव च योजनोद्योतकराणि योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः, चक्र नेमिसंस्थितानि चक्रस्य नेमिः-परिधिः तत्संस्थितानि तत्संस्थानि वृत्तानीत्यर्थः तथा चन्द्रमण्डलप्रतिनिकाशानि, चन्द्रमण्डलस्य प्रतिनिकाशानि भास्वरत्वेन सदृशानि 'एगणपण्णं मंडलाई' एकोनपञ्चाशतं मण्डलानि वृत्तसुवर्णरेख रूपाणि, काकणीरत्नस्य सुवर्णमयत्वात 'आलिहमाणे आलिमाणे' आलिखन् आलिखन विन्यस्यन् विन्यस्यन् 'अणुपविसई' अनुप्रविशति गुहामिति बोध्यम्, वीप्सावचनमाभिक्ष्ण्यद्योतनार्थम्, मण्डलालिखनक्रमश्वायं गुहायां प्रविशन् भरतः पाश्चात्यपान्यजनप्रकाशकणाय दक्षिणद्वारे पूर्व दिक्कपाटे एक २ योजन की भूमितक प्रकाश देते थे इनका आकार चक्रनेमि के जैसा तथा भास्वर होने के कारण चन्द्रमंडल के जैसा था इस तरह के मंडलों का आलेखन करता २ वह भरतचक्री (अणुपविसइ) गुहा में प्रविष्ट हुआ (तएण सा तिमिसगुहा भरहेण रण्णा तेहिं जोयणतरिएहिं जाव जोयणुज्जोयकरेहिं एगणपण्णाए मडलेहिं आलिहिज्जमाणेहिं २ खिप्पामेव आलोअभूया उज्जोयभूया जाया यावि होत्था) इस तरह वह तमिस्रागुफा उन एक योजन के अन्तराल से बनाये गये यावत् एक योजन तकप्रकाश देनेवाले उन ४९ चास लिखे गए मडलों से आलोकित हो उठी उद्योतीत हो उठी और जैसे उसमें दिवस का प्रकाश हो गया हो ऐसी होकर वह चमक उठी क्योंकि काकणी रत्नसुवर्णमय होता है इसलिये ये जो मंडल उससे लिखे गये वे वृत्त और हिरण्यरेखारूप थे ये किस २ गुहा के द्वार आदि में लिखे गये इसका स्पष्टीकरण इस प्रकार से है पाश्चात्य पान्थजनों को प्रकाश देने के लिए दक्षिण द्वार में पूर्वदिक्कपाट में प्रथमમંડળ બનાવ્યા. એમ ડલે એક-એક એજન જેટલી ભૂમીને પ્રકાશિત કરે છે. એ મંડળને આકાર ચક્રનેમિ જે તેમજ ભાસ્વર હોવાથી ચંદ્રમંડળ જે હતા. આ જાતના મંડળનું मालेमन २ तमतयही (अणुविसइ) शुखमा प्रविष्ट था. (त एणं सा तिमिसगुहा भरहेण रण्णा तेहिं जोयणंतरिएहिं जाव जोयणुज्जोयकरेहिं एगूणपणाए मंडलेहिं आलिहिज्जमाणेहिं आलिहिज्जमाणेहि खिप्पामेव आलोअभूया उज्जोयभूया जाया यापि होत्था) मा પ્રમાણે તે તિમસ ગુહા એક ચીજનના અંતરાલથી બનાવામાં આવેલા યાવત એક જન સુધી પ્રકાશ પાથરનાર તે ૪૬ મંડળેથી આલેકિત થઈ ગઈ. અને જાણે કે તેમાં દિવસને પ્રકાશ થઈ ગયો હોય તેમ પ્રકાશિત થઈ ગઈ કેમકે કાકિણીરત્ન સુવર્ણમય હોય છે. એથી એ મંડળે જેને નવડે લખવામાં આવ્યાં હતાં તે વૃ ત અને હિરણ્ય રેખા રૂપ હતા. એ મંડળે કંઈ કંઈ ગુહાના દ્વાર વગેરે ઉપર લખવામાં આવ્યાં એનું સ્પષ્ટીકરણ આ પ્રમાણે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy