SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ७१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे हारावस्तृतः धृतमुक्तादिहारः पुनः कीदृशः 'सुकय रइयवच्छे' सुकृतरतिदवक्षस्कः सुकृतं सुरोत्या रचितम् चतुष्पष्टि शरहारादिभिः अतएव रतिदं प्रमोदजनकं वक्षो यस्य स तथा पुनश्च 'जा आमरवइ सन्निभाए इद्धीए पहियकित्ती मणिरयणक रज्जोए' तत्र अमरपति सन्निभया-इन्द्रतुल्यया ऋद्धया-आभरणादिरूपया लक्ष्म्या युक्तः तथा प्रथितकोतिः विख्यातयशाः तथा मणिरत्नकृतोद्योतः मणिरत्नकृतप्रकाशःपुनश्च कीदृशो राजा भरतः 'चक्करयणदेसिय मग्गे अणेगराय सहस्साणुयायमग्गे' चक्ररत्नदेशितमार्गः चक्ररत्नेन देशितः प्रदर्शितो मार्गों यस्मै स तथा, तथा अनेकराजसहस्रानुयातमार्गः अनेकराजसह बैरनुचलितमार्गः चक्ररत्नप्रदशितानुसारेण गच्छतो भरतस्य अनु पश्चात् मुकुटधारिण अनेके राजानः प्रचलन्तीत्यर्थः पुनश्च कीदृशः 'महया उक्लिट्ठ सीहणाय बोलकलकलरवेणं समुद्दरवभूयं पित्र करेमाणे जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छई' महतोत्कृष्ट सिंहनादबोलकल कलरवेण समुद्ररवभूतामिव कुर्वन् कुर्वन् यत्रैव तमि सागुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति तत्र महता विशालेन उत्कृष्टः सिंहनादः बोलो अव्यक्तवनिः) वर्णरहितध्वनि तथा कलकलश्च तदितरोव्यक्तध्वनिः तल्लक्षणो यो रवः शब्दः तेन समुद्रवं भूतमिव समुद्रवं प्राप्तमिव गुहामिति गम्यम्, अत्र भूगतो इति सौत्रो धातुः तस्मात्त प्रत्यये भूतामिति कुर्वाणः२ यत्रैव तमिस्रागुहायाः दाक्षिणात्यं दक्षिणभागवति द्वारं तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य स राजा भरतः 'तिमिसगुई इद्धिए पहिअकित्ती मणिरयणक उज्जोए चारयणदेसियमग्गे अनेगरायसहस्साणुअयमग्गे महया उक्किट्ट सोहणायबोलकल कलावेणं समुद्दरवभूय पिव करमाणे २ जेणेव तिमिस गुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ) गले में धारण किया है मुक्तादिका हार जिसने, तथा चौसठ लरके हार से जिसका वक्षस्थल प्रमोदजनक हो रहा है यावत् अमरपति को जैसी ऋद्धि से जिसकी कीर्ति विख्यात हो रही है आभरणादि रूप कान्ति से जिसके चारों ओर उद्योत फैल रहा है. चक्ररत्न जिसे गन्तव्य मार्ग का निर्देश कर रहा है. जिसके पीछे पीछे हजारों राजा चल रहे हैं जोर जोर से सैन्य जनादि द्वारा किये गये समुद्र के रव जैसे सिंहनाद के शब्दों से अन्यक शब्दो से और कल कल रख से दिमडल को व्याप्त करता करता वह भरत राजा जहां पर तिमिस्रागुहा का दक्षिणदिग्वर्ती द्वार था वहां पर आया (उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं जाव अमरवइ सण्णिभाए। इद्धीए पहिअकित्तो मणिरयणक उज्जोए चक्करयणदेसिय मग्गे अणेगरायसहस्ताणुयायमग्गे महया उक्किसीहणाथ बोल कलकलरवेणं समुदरवभूयं) पिव करेमाणे २ जेणेव तिमिसगुहाए दाहिणिल्ले दुबारे तेणेव उवागच्छइ ) श्रीवामणे સકતાદિને હાર ધારણ કર્યો છે તેમજ ૬૪ લડીના હારથી જેનું વક્ષસ્થળ પ્રમાદજનક થઈ રહ્યું છે. યાવત્ અમર પતિ જેવી અધિથી જેની કી વિખ્યાત થઈ રહી છે. આભરણજિ. કાંતિથી જેની ચારે બાજુ બે પ્રકાશ વ્યાપ્ત થાય છે. જેને ગતવ્ય માર્ગ ચક્ર નિર્દિષ્ટ કરી રહેલ છે જેની પાછળ પાછળ હજારો સજાએ ચાલી રહ્યા છે જેના સૈન્યના પ્રયાસથી સમદ્ર તેમજ સિંહના જેવા અવાજથી દિગૂ મંડળ વ્યાસ થઈ રહ્યું છે એ તે ભરત રાજા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy