SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका ४० वक्षस्कारः सू० १३ सुषेणसेनापतेर्विजयवर्णम् याणि खेडकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए य सव्वं च अंगलोयं बलायोलोयं च परमरम्म जवणदीवं च पवरमणिरयणग कोसागारसमिद्धं आरबके गेम के य अलसंड विसयवासीय पिक्खुरे कालमुहे जोणएय उत्तरवेयद्ध संसियाओ य मेच्छजाइ बहुप्पगारा दाहिण अवरेण जाव सिंधु सागरंतो ति सव्वपवर कच्छं चओ अवेऊण पडिणिअत्तो बहुसमरमणिज्जे य भूमिभागे तस्स कच्छस्स सुहणिसण्णे ताहे ते जणवयाण णगराण पट्टणा णय जे य ताहिं सामिया पभूया आगरपत्ती य मंडलपतीय पट्टणपती य सव्वे घेत्तूण पाहुडाईआभरणाणि भूसणाणि रयणाणि य वत्थाणि य महरिहा णि अण्णं च जं वरिष्टुं गयारिहं जं च इच्छिअव्वं एअं सेणावइस्स उवणे ति मत्थयकयंजलिपुडा पुणरवि काऊण अंजलिं मत्थयंमि पणयातुन्मे अम्हे ऽत्थ सामियादेवयव सरणा गया भो तुब्भ विसयवासिणोत्ति विजयं जंप माणा सेणावइणा जहारिहं ठविउ पूइअ विसज्जिआणिअत्ता सगाणि णगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तण पाहुडाइं आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुनामधेज्ज उत्तिण्णे अणहसासणवले, तहेव भरहस्स रण्णो णिवेएइ णिवेइत्ता य अप्पिणिता य पाहुडाई सक्कारिय सम्माणिए सहरिसे विसज्जिए सगं पडमंडव मइगए, ततेणं सुसेणे सेणावई हाए कयवलि कम्मे कयकोउयमंगलपायच्छित्ते जिमिअभुतुत्तगगए समाणे जाव सरसगासीसचंदणुक्खित्तगायसरीरे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं वत्तीसइ वद्धेहिं णाडएहिं वरतरुणी संपउत्तेहिं उवणच्चिज्जमाणे २ महया हयणट्रगीअवाइअ तंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवे णं इट्टे सहफरिसरसरूवगंधे पंचविहे माणुस्सए काम भोगे भुजमाणे विहरइ सू०१३॥ ___छाया-ततः खलु स भरतो राजा कृतमालस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेण सेनापति शब्दयति शब्दयित्वा एवमवादी-गच्छ खलु भो देवानुपिय ! सिध्वा महानद्याः पाश्चात्य निष्कुटं ससिन्धुसागरगिरिमर्यादं समविषमनिष्कुटानि च साधय, ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy