SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६६२ जम्बुद्वीपप्रज्ञप्तिसूत्रे ग्राह्यम् अष्टमभक्तिकः कृताष्टमतपाः कृतमालकं देवं मनसि कुर्वन् ध्यायं २ स्तिष्ठति 'तए णं तस्स भरस्सरणो अट्टमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसणं चलई' ततः खलु तस्य भरतस्य राज्ञश्चक्रवर्त्तिनः अष्टमभक्ते परिणमति परिपूर्ण प्राये जायमाने सति कृतमालस्य देवस्य आसनं सिंहासनं चलति 'तहेव जाव वेयद्ध गिरिकुमारस्स' तथैव पूर्ववदेव यावत् वैतादयगिरिकुमारस्य सदृश पाठो नेतव्यो यावत्पदात् सर्वं प्राग्वत् 'णवरं पोइदाणं इत्थीरयणस्स तिलाचोदसं भंडालंकारं कडगाणि य जाव आभरणाणि गेors' नवरम् अयं विशेषः स्त्रीरत्नस्य कृते तिलकं ललाटाभरणं रत्नमयं चतुर्द्दशं यत्र ततिलकचतुर्दशम् ईदृश भाण्डालङ्कार शब्दस्य प्राकृतत्वात् अलङ्कारशब्दस्य परनिपाते संस्कृते पूर्वनिपातोचितत्वात् अलङ्करभाण्डम् आभरणकरण्डकम्, कटकानि च स्त्रीपुरुषसाधारणानि बाह्राभरणानि यावत् आभरणानि च गृह्णाति, चतुर्द्दशाभरणानि चैवम् 'हार १ दहार २ इग ३ कणय ४ रयण ५ मुत्तावली ६ उ केऊरे ७ । कडए ८ तुडिए ९ ग्रहण हुआ जानना चाहिये (तरणं तस्स भरहस्स रण्णी अट्टमभत्तंसि परिणममाणंसि कयमालदेवस्त आसणं कंपइ ) जब उस भरत राजा को अष्टम भक्त की तपस्या समाप्त होने के सन्मुख हुआ तब कृतमाल देव का आसन कंपायमान हुआ, (तहेव जाव वेयड्ढगिरि कुमारस्स) यहां पर इस समय वैतादयगिरिकुमार देव के प्रकरण में जैसा कथन किया जा चुका है वह सब यहां पर समझ लेना चाहिए (णवरं पीइदाणं इत्थीरयणस्स तिळगचोदसं भंडालंकारं कडगाणि अ जाव आभरणाणि अ गेण्डइ) प्रीतिदान में वहां के कथन से यहां अन्तर है और वह इस प्रकार से है-प्रीतिदान में उसने भरत राजा को देने के लिये स्त्रीरत्न के निमित्त रत्नमय १४ ललाट-आभरण जिसमें हैं ऐसे अलङ्कार भाण्ड को-आभरण करण्डक को - स्त्री पुरुष साधारण कटकों को, यावत् आभरणों को लिया वे १४ आभरण इस प्रकार से हैं - ( हार १द्धहार ५ इग ३ कणय ४रयण २ मुत्तावली ६ उ केऊरे ७ कडए ८ तुडिए ९ मुद्दा १० कुंडल ११ उरसुत्त १२ चूलमणि १३ तिलयं १४ ) (परिव्हित्ता ताए उक्किट्ठाए ध्यान ४२वा साग्येो, अड्डी यावत् शब्दथी 'दर्भासनसंस्तार कोपगः उन्मुक्तमणिसुवर्णालङ्कारः" त्याहि पूर्वोत सर्व पाड संगृद्धीत थथे। छे. (तपणं तस्स भरहस्स रण्णो अठममन्त सि परिणममाणसि कयमालदेवस्स आसणं कंपइ) क्यारे ते भरत राजनी अष्टमभत तपस्या समाप्त थवा भावी ते सभये इतभासद्देवनु आसन पायमान थयु (तहेव जाव वेयइटगिरि कुमारस्स) भी वैताढ्य गिरि कुमारदेवना प्राप्रमाणे स्थन वामां आयु छे, ते मधु अहीं सम सेवु लेये. (णवर पीइदाणं इत्थीरयणस्स तिलगचोइसे भंडालंकारं कडगाणि अजाब आभरणाणि अ गेण्हर) प्रीतिदानना उथनमा अड्डी ते उथन ४२तां अ ंतर छे. अने તે અતર આ પ્રમાણે છે પ્રી તાનમાં તેણે ભરત રાજાને આપવા માટે સ્ત્રીરત્નમાટે રત્નમય ૧૪ લલાટ-આભરણા જેમાં છે એવા અલકાર ભાંડ-આભરણુ કરડક,–સ્ત્રી પુરુષ સાધારણ उटा, यावत् आभर सीधां ते १४ आभर प्रमाणे छे - ( हार १, द्धहार २, इ ३, कणय ४, रयण ५, मुत्तावली ६, उ केऊरे ७, । कडप ८, तुडिए ९, मुद्दा १०, कुंडल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy