SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका टं० वक्षस्कार: सू०८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ઘર नातिदूरे नातिसमीपे यथोचितस्थाने द्वादशयोजनायामं नवयोजनविस्तीर्ण विजयस्कन्धावारनिवेशं करोति 'करिता' कृत्वा 'बद्धइरयणं सदावेइ' वर्द्धकिरत्नं शब्दयति आह्वयति 'सद्दावित्ता' शब्दयित्वा आहूय ' एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'विपामेव भो देवाणुपिया ! मम अवसई पोसहसालं च करेहि ममेय यमाणत्तियं पच्चविणाहि' क्षिप्रमेव भो देवानुप्रिय ! मम आवासं पौषधशालां च कुरु मम तामाज्ञप्तां प्रत्यय ॥०८ ॥ अथ राऽऽज्ञप्त्यनन्तरं कीदृशं वर्द्धकिरत्नं कीदृशं च वैनयिकमाचचारेत्याह - " तर णं से" इत्यादि । मूलम् — तरणं से आसमदोणमुहगामपट्टणपुरवरख्धावारगिहावर्णविभागकुसले एगासीति पयेसु सव्वेसु चैव वत्सु णेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए मिपासेसु भत्तसालासु कोट्टणिसुय वासघरेसु य विभागकुसले छेज्जे वेज्झे य जोयतरिया वसहीहिं वसमाणे वसमाणे जेणेव वरदामतित्थे तेणेव उवागच्छ३) वहां आकर -के उसने वरदामतीर्थ के न अतिनिकट और न अतिदूर किन्तु यथोचितस्थान में १२ योजन चौड़ा और नो योजन लंबा ऐसा अपना विजयस्कन्धावार ठहरादिया इस सम्बन्ध में पाठ ऐसा है - ( उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुबालसजोयणायामं णवतोयणवित्थिन्नं विजयखंधावारणिवेसं करेइ) इतने विस्तीर्ण स्कन्धावार को ठहराकर फिर उसने अपने (बद्ध - रयणं सदावेइ) वर्द्धकी रत्न को बुलाया (सदावित्ता एवं वयासी) उसे बुलाकर के फिर उसने ऐसा कहा - ( खिप्पामेव भो देवाणुविया ! मन आवसहं पोसहसाव करेहि, ममेय माणत्तियं पञ्चपि s) हे देवानुप्रिय ! तुम शीघ्र ही मेरे निमित्त एक आवास और एक पौषधशाला बनाओ - फिर इसकी बन जानेपर मुझे खबर दो ॥सू०८ || च्छमाणे २ जोयणंतरियाहिं वसहीहिं वसमाणे वसमाणे जेणेव वरदामतित्थे तेणेव उवाરાજી) ત્યાં આવીને તેણે વરદામ તી'ની ન અતિનિકટ અને ન અતિદૂર પણ યથેાચિત સ્થાન પર ૧૨ ૨ાજન પહેાળા અને નવચેાજન દીઘ એવા વિસ્તૃત ક્ષેત્રમાં વિજય કન્યાवार नाथ्यो, या सौंध याप्रमाणे - ( उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवाल सजोयणायामं णवजोयणवित्थिन्नं विजयखंधावारणिवेसं करेइ) भावा विस्तीर्षे २४न्धावार (सैन्य ) ना पडाव नाभी ने छी तेथे ताना ( वद्धइरयणं सहावेह) १द्धी २त्तने मासाव्या. (सद्दावित्ता एवं वयासी) तेने मोद्यावीने पछी रामसे आ प्रमाणे धु (खप्पामेव भो देवाणुप्पिया ! मम आवसहं पोसहसालं च करेहि ! ममेय माणत्तियं पच्चपिजाहि) हे देवानुप्रिय ! तभे यथा शीघ्र भाग भाटे से भावास नमोः पौषधशाषी બનાવડાવે અને પછી મને સૂચના આપેલ. ટા & Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy