SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ वक्षस्कारः सु० ८ भरतराशः घरदामतीर्थाभिगमननिरूपणम् ६१७ जीवलोयं पूरयंते' सफलमपि जीवलोकं पूरयन् 'बलवाहणसमुदएणं' बलवाहनसमुदयेन, तत्र बलं चातुरङ्गसैन्यम्, वाहन-शिविकादि, एतयोः क्रमेण यः समुदयः समूहः वेन युक्तो भरतः पुनश्च कीदृशः 'एवं जक्खसहस्सपरिवुडे वेसमणे चेव धणवई' एवम् अमुना प्रकारेण 'जक्ख सहस्सपरिवुडे' यक्षसहस्रपरिवृतः यक्षाणां देवविशेषाणां सहस्त्र संपरिवृतः 'वेसमणे चेव धणवई' वैश्रमणः धनपतिरिव कुबेर इव सम्पत्तिशाली भरतोऽपि यक्षसहस्रद्वयसंपरिवृतः चक्रवर्तिशरीरस्य व्यन्तरदेव सहस्त्रद्वयाधिष्टितत्वादितिभाव: तथा 'अमरवइ सण्णिभाए इडूढीए पहियकित्ती' अमरपतेः इन्द्रस्य सन्निभया सदृश्या द्धया प्रथितकीतिः, प्रख्यातकीतिः 'गामागरणगरखेडकब्बडतहेव सेसं जाव विजयखंचावारणिवेसं करेइ' अत्र 'तहेव सेसं' इत्यतिदेशपदेन सूचितानि यावत् पदान्तरगतानि च सर्वाणि विशेषणानि सुलभतया ज्ञानार्थम् एकीकृत्य लिख्यन्ते यथा 'गामागरणगरखेडकब्बडमडंबदोणमुह पट्टणासमसंवाहसहस्समंडियं थिमियमेइणीयं वमुई अभिजिणमाणे अभिजिणमाणे अग्गाई वराई रयणाई पडिच्छमाणे पडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे जोयणंतरियाहि वसहीहि वसमाणे वसपाणे जेणेव वरदामतित्थे तेणेव उवागच्छइ' ग्रामाऽऽकर नगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहसहस्त्रमण्डितां स्तिमितमेदनीकां वसुधाम् अभिजयन् अभिजयन् अग्र्याणि वराणि रत्नानि प्रतोच्छन् प्रतीच्छन् तद्दिव्यं चक्ररत्नम् अनुगच्छन् अनुगच्छन् योजनान्तरिताभिर्वसतिभिर्वसन् वसन् यत्रैव वरदामतीर्थः तत्रैव उपागच्छति तत्र ग्राम:प्रसिद्धः, आकरः-खनिः नगरं प्रसिद्धम् 'खेड' खेटम्-धूलिप्राकारयुक्तं लघुनगरम्, पूयंते) वह भरत चक्रो सकल जीवलोक को व्याप्त कर रहा था तथा (बलवाहणसमुदएणं) बल -चतुरङ्ग सैन्य और वाहन शिबिकादि के समुदाय से वह भरत चक्रो युक्त था (एवं जक्खसहस्सपरिवुडे, वेसमणे चेव धणवई) अतएव हजार यक्ष से परिवृत हुए धनपति के जैसा सम्पति शाली वह भरत चक्री प्रतीत होता था क्योंकि चक्रवर्तीका शरीर दोहजार व्यन्तर देवों से अधिष्ठित होता है (अमरपति सण्णिभाइ इदीए पहियकित्ती गामागरणगरखेडकव्वड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ) तथा इन्द्र के जैसी ऋद्धि से वह भरत चक्री प्रख्यात कीर्ति वाला था इस तरह होता हुआ वह भरतचक्री हजारों ग्रामों से हजारों खानों से-सुवर्णादि के भरत यही सब ने व्यास ४२ २pो हता, तया (बलवाहणसमुदपणं) waथत सैन्य अने पालन-शिनि पोरेना समुदायथा ते परत यी युतता (पवं जक्खसहस्सपरिवुडे, वेसमणे चेव धणवई) मेथी सहस याथी परिवृत्त थये शल ધનપતિ જે સમ્પત્તિશાલી લાગતો હતો. કેમકે ચક્રવતીનુ શરીર બે હજાર વ્યન્તર દેવેથી अधिष्ठित डाय छ. (अमरपतिसण्णिभाए इद्धीए पहियकित्ती गामागरखेडकब्बड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ) तथा चन्द्र २वी ऋद्धिथी सरत यही अभ्यात કીર્તિવાળા હતા. આ પ્રમાણે સુસજજ થઈને તે ભરત ચાકી સહસ્ત્રો ગ્રામેથી સહસ્ત્ર ખાણેથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy