SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीकातृ० वक्षस्कारः सू० ७ मागधतीर्थाधिपतेः भरतं प्रत्युपस्थानीयार्पणम् ६०१ शब्दयति शब्दयित्या एघमादोत् क्षिप्रमेव भो देवानुप्रियाः ! उच्छुल्काम् उत्करां यावत् तीर्थकुमारस्य देवस्य अष्टाहिका महामहिमां कुरुत कृत्वा मम एतामाज्ञप्तिका प्रत्यर्पयत ततः खलु ताः अष्टादश श्रेणिप्रश्रेणयः भरतेन राशा एवम्, उक्ता सत्यः हृष्टयावत् कुर्वन्ति, कृत्वा एतामाक्षप्तिका प्रत्यर्पयन्ति ततः खलु तद्दिव्यं चक्ररत्न बज्रमय तुम्बं लोहिताक्ष रत्नमयारकं जाम्बूनद नेमि नानामणिक्षुरप्रस्थालपरिगतं मणिमुक्ताजालभूषितम्, सनन्दि. घोषम् सकिङ्किणीकम्, दिव्यम् तरुणरविमडलनिभम्। नाना-मणिरत्नघण्टिकाजालपरिक्षिप्तम् सर्व सुरभिकुसुमासक्त माल्यदाम अन्तरिक्ष प्रतिपन्नम् यक्षसहस्त्रसंपरिवृतम्, दिव्य त्रुटितशब्द सन्निनादेन पूरयदिव च अम्बरतलम् नाम्ना च सुदर्शनम् नरपतेः प्रथमम् चक्ररत्नम्, मागधतोर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालतः प्रतिनिष्कामति प्रतिनिक्रम्य दक्षिणपश्चिमां दिशं वरदामतीर्थाभिमुखं प्रयातं चलितं चाप्यभवत् ॥सू० ७॥ टीका-(संपेहेत्ता) इत्यादि। (संपेहेत्ता) संप्रेक्ष्य-पर्यालोच्य (हारं मउडं कुंडलाणि य कडगाणि य तुडियाणि य वत्थाणि य आभरणानि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ) हारम्अष्टादशादिसरिकमुक्ताहारम् तत्र मुकुटं-शिरोभूषणम्, कुण्डलानि च, कर्णभूषणानि, कटकानि च- हस्ताभरणानि, त्रुटितानि च बाहाभरणानि, वस्त्राणि च नानामणिरत्नादि खचित परिधेयपट्टवस्त्राणि भरतस्य प्रत्यप्पणाय शरं-बाणं च, नामाहताएं भरतेति नामाङ्कितचिन्हं शरं च मागधतीर्थोंदकं च-राज्याभिषेकोपयोगि मागधतीर्थजलं च एतानि गृह्णाति (गिण्हित्ता) गृहीत्वा (ताए उनिकट्ठाए तुरियाए चवलाए जवणाए सीहाए सिग्याए उद्धृयाए दिव्वाए देवगइए वीईवयमाणे वोईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ) तया उत्कृष्टया त्वरितया चपलया जया सिंहया शीघ्रया उद्धतया दिव्यया देवगत्या व्यतिव्रजन व्यतिव्रजन् यत्रैव भरतो राजा तत्रैवोपागच्छति, 'संपेहेत्ता हारं मउडं कुंडलाणि य' इत्यादि सू०-७ टीकार्थ-(संपेहेत्ता) अच्छी तरह से विचार करके (हारं मउडं कुंडलाणि य कडगाणि य तडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ) उसने हार, मुकुट, कुण्डल, कटक, त्रुटित-बाहुके आभरण, नानामणिरत्नादिक से खचित पहिरने योग्य वस्त्र भरत के नाम से अङ्कित बाण एवं मागधतीर्थ का राज्याभिषेकोपयोगी उदक लिया-(गिण्हित्ता ताए उक्किदाए तुरिआए चवलाए जयणाए सीहाए सिग्धाए उबूआए दिव्बाए देवगईए वीईवय संपेहेता हारं मउडं कुंडलाणिय' इत्यादि सू०७॥ मोकार्थ-संपेहेत्ता)सारीशa विया२४शन (हारं मउडं कुडलाणिय कडगाणि य तुडियाणिय, वत्थाणिय आभरणानि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हह) तार.भुश કુંડળ, કટક, ત્રુટિત-બાહુના આભરણુ વિશેષ નાનામણિ રત્નાદિકથી ખચિત પહેરવા ગ્ય વસ્ત્રો ભરતના નામથી અંકિત બાણ તેમ જ માગતીર્થનું રાજ્યાભિષેક એગ્ય ઉદક એ अधी तयाबीधी. (गिण्हित्ता ताए उक्किट्ठाए तुरिआए चवलाए जयणाप सीहाए सिग्याए उद्धआए दिव्वाए देवगईए वीईवयमाणे२ जेणेव भरहे राया तेणेव उवागच्छा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy