SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५९० अम्बूद्वीपप्रज्ञप्तिसूत्रे शिखर केसरचामरवालार्द्धचन्द्रचिह्नम्, तत्र दर्दरमलय नामकगिर्यो: - यानि शिखराणि तत्सम्बन्धिनो ये केसराः- तत्रत्य सिंहस्कन्धकेशाः चामरवाला:- चमरगोपुच्छकेशाः एते तथा अर्द्धचन्द्राश्च खण्डचन्द्रप्रतिविम्बानि चित्ररूपाणि एताशानि चिह्नानि यत्र तत्तथा, धनुषि सिंह केशरबन्धनं शौर्यातिशयख्यापनार्थ, चामरवालबन्धम् अर्धचन्द्र चित्रम् च शोभातिशय दर्शनार्थमिति विज्ञेयम्, पुनश्च 'कालहरियरत्तपीयमुक्किल्लब हुहारुणि संपिणद्धजीवं' कालहरितरक्तपीतशुक्ल - बहुस्नायुपिनद्धजीवम्, तत्र कालहरित रक्तपीतशुक्लवर्णाः याः बहवः स्नायवः शरीरान्तर्वर्तिनाडी विशेषाः ताभिः संपिनद्धावद्धा जीवा प्रत्यञ्चा यस्य तत्तथा 'जीबियंतकरणम्' जीवितान्तकरणं रिपूणां जीवननाशकम् 'चलजीवं' चलजीबम्, चला चञ्चला जीवा प्रत्यञ्चा यस्या तत्तथा एतादृशं पूर्वोक्ताने कविशेषणविशिष्टम् 'घणूं गहिऊण से णरवई उसुं च' स नरपतिः धनुः इषु वाणं च गृहीत्वा, पूर्वोक्तानि पदानि धनुषो विशेषणानि साम्प्रतं बाणविशेषणानि प्राह - ' वरवइरकोडियं' वरवज्रकोटिकम्, तत्र वरवज्रमय्यौ श्रेष्ठहीरकजfeat कोट्या उभयप्रान्तौ यस्य स तथा ताम् पुनश्च 'वइरसारतोंर्ड' वज्रसारतुण्डम् वज्रवत् सारम् अभेद्यत्वेन अभङ्गुरं तुण्डम् अग्रभागो यस्य स तथा तम्, पुनश्च कीशम् 'कंचणमणिकणगरयणधोइडसुकयपुंखं' काञ्चनमणिकनकरत्नधौ तेष्टसुकृतप्रुङ्खम्, तत्र - काञ्चनेति काञ्चनखचिताः मणयः कनकेति कनकखचितानि रत्नानि प्रदेश विशेषे यस्य सः तथा धौत इव धौतो निर्मलत्वात् इष्टो धानुष्काणामभिमतः सुकृतो निपुण शिल्पिना निमितः पुङ्खः पृष्ठभागो यस्य स तथा तम् 'अणेगमणिरयणविवि सुविरइयनामचिंधं' अनेकमणिरत्न विविध सुविरचितनामचिह्नम्, तत्र अनेकैः मणिरत्नैः विविधं - नानाप्रकारं सुविरचितं निर्मितं नामचिन्हं भरत चक्रिनामवर्णपक्तिरूपं यत्र स तथा तम् एतादृशविशेषणविशिष्टम् इषुं गृहीत्वा पुनः किं कृत्वा तत्राह और मलयगिरि के शिखर के सिंहस्कन्धकेश, चामर वाल चामर गोपुच्छ केश एवं अर्द्धचन्द्र ये जिसमें चिह्नरूप से बने हुए हैं । (काल हयिरत्तपीय सुकिल्ल बहुण्हारुणिसंपिणद्धजीवं) कालादिवर्णवाली स्नायुओं से जिसकी प्रत्यचा बँधी हुई है । (जीविअंतकरणं चलजीवं घं गहिऊण) जो शत्रुओं के जीवन का अन्त करने वाला है तथा जिसकी प्रत्यश्वा चंचल है ऐसे धनुष को हाथ में लेकर ( स णरवइ) उस भरत राजा ने (उसुंच वरवइरकोडिअं वहर सार - तोंडं, कं चणमणिकणगरयणघो इसुकयपुंखं अगमणिरयणविविध सुविर इयनामचिधं वइसाहं શિખરના સિદ્ધ સ્કન્ધ ચિકુર, ચામર-ખાલચખર, ગેાપુચિકર તેમજ અદ્ધ ચન્દ્ર એ थिन्डो मां थिन्ड ३पे छे. (कालहरियरत्तीय सुकिल्ल बहुण्हारुणि संप - णद्ध जीव) असाहि वर्ष युक्त स्नायुयोथी निर्मित मां प्रत्यया भाद्ध छे. ( जीवि अंतकरणं चलजीवं घणूं गहिऊण) ने शत्रु मारे अन्तर छेतेनी अत्य या यथण छे, शेव धनुषने हाथमां ने ( स णरवइ) ते भरत रान्नये (उसु चवरवरकोडिअं वहूर सारतोंड, कंचणमणिकणगरयणधोइड्ढलुकयपुंख अणेगमणिरयण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy