SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटोका तृ० वक्षस्कारः सू० ५ अष्टातिकामहामहिमा समाप्त्यनन्तरीयकार्यनिरूपणम् ५७९ सहीहिं समाणे वसमाणे ) योजनान्तरिताभिर्वसतिभिः - विश्रामैः वसन् वसन् एकस्माद्विश्रामात् चतुः क्रोशात्मकं योजनं गत्वा परं विश्रामम् उपादत्ते इत्यर्थः ( जेणेव मागह तिथे तेणेव उवागच्छइ ) यत्रैव मागधतीर्थं तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (मागइतित्थस्स अदूरसामंते दुवालसजोयणायामं णव जोयणवित्थिष्णं वरणगरसरिच्छं खंधावारनिवेसं करे३) मागवतीर्थस्य अदूरसामन्ते दूर च सामन्तं च दूरसामन्तं ततोऽन्यत्र नातिदूरे नातिसमीपे यथोचितस्थाने द्वादशयोजनायामं नवयोजनविस्तीर्ण वरनगरसदृशं विजयस्कन्धावारनिवेशं सैन्यनिवासस्थानं करोति (करिता ) कृत्वा (बड्ढइरयणं सदावेइ ) वर्द्ध किरत्नं-सूत्रधारमुख्यं शब्दयति आति (सदावित्ता) शब्दयित्वा ( एवं वयासी खिप्पामेव भो देवाणुप्पिया ! ) एवं वक्ष्यमाणप्रकारेण अवादीत् क्षिप्रमेव भो देवानुप्रिय ! ( मम आवासं पोसहसालं च करेहि) मम कृते आवास निवासस्थानं पोषधशालां च कुरु ( करिता ) कृत्वा (ममेदमाणएक एक योजन पर अपना पडाव डालते हुए (जेणेव मागतित्थे तेणेव उवागच्छइ) जहां वह मागधी था वहां पर आये (उवागच्छित्ता) वहां आकर के इन्होंने (मागह तित्थस्स अदूरसामंते दुवालस जोयणायामं णत्र जोयणवित्थिण्णं वरणगर सरिच्छं विजयखंधावारनिवेस करेइ) उस मागधतीर्थ के अदूरसामंत प्रदेश में-न अतिदूर और नहि अति निकट ऐसे उचित स्थान में - अपने नौ योजन का विस्तार वाला एवं १२ योजन की लम्बाई वाला कटक को - सैन्य का निवासस्थान बनाया अर्थात् पूर्वोक्त प्रमाणवाले स्थानपर अपना सैन्य ठहराया (करिता वड्ढरयणं सदावेइ) उस स्थान पर सैन्य ठहराकर फिर उसने सूत्रधारों के मुखिया को बुलाया (सदावित्ता एवं वयासी) और बुलाकर उससे ऐसा कहा - ( विपामेव भो देवाणुपिया ! मम आवासं पोसहसा - लंब करे) हे देवानुप्रिय ! तुम शोत्र हो मेरे लिए एक निवास स्थान और पौषघशाला को निर्माण करो (करिता ममेयमाणत्तियं पञ्चविपणा हि ) निर्माण करके फिर मुझे मेरी आज्ञा के अनुनामता (जेणेव मागहतित्थे तेणेव उवागच्छइ) नयां भागध तीर्थ तु, त्यां गया. ( उवागच्छित्ता) त्यां भावीने तेभो ( मागइतित्थस्स अदूरसामंते दुवालसजोयणायाम णव जोयणवित्थिण्णं वर णगरसरिच्छ विजय संधावार निवेस करेइ) ते भागध तीर्थंनी અદ્રષ્ઠમીપ પ્રદેશમાં-અર્થાત્ ન અતિ દૂર કે ન અતિ નિકટ એવા ઉચિત સ્થાનમાંપેાતાના નવ ચેાજન વિસ્તાર વાળા અને ખાર ચેાજન લંબાઈ વાળા કટક સૈન્યનુ નિવાસ સ્થાન મનાવ્યુ એટલે કે પૂર્વોક્ત પ્રમાણવાળા સ્થાનમાં તેણે પેાતાના સૈન્યનેા પડાવ नाच्यो (करिता वड्ढद्दरयणं सदावेइ) ते स्थान पर सेनाने भुभम साथीने यछी तेथे सूत्रधाराना भुमिया ने मोसान्यो ( सहावित्ता एवं वयासी) ने मोलवीने तेथे मां प्रमाणे उर्धु - (खिप्पामेव भो देवाणुप्पिया ! मम आवासं पोसहसालं च करेहि) डे દેવાનુપ્રિય ! તમે શીઘ્ર મારા માટે એક નિવાસ સ્થાન અને પૌષધશાળાનું નિર્માણ કરે. (करिता ममेयमाणत्तियं पच्चप्पिणाहि ) निर्माण उरीने पछी भने थे भाज्ञा मुभ्य अभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy