SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटोका तृ० वक्षस्कारः सू० ५ अष्टालिकामहामहिमासमाप्त्यनन्तरीयकार्यनिरूपणम् ५७५ (हयगयरहपबरवाहणभडचडगरपहकरसंकुलाए सेणा पहियकित्ती जेणेव बाहिरिया उवद्या णसाला जेणेव आभिसेक्के इत्थिरयणे तेणेव उवागच्छइ) हयगजरथप्रवरवाहनभटचडगरपहकर संकुलया सेनया प्रथितकीर्तिः यत्रैव बाह्योपस्थानशाला यत्रैव आभिषेक्यं हस्तिरत्नं तत्रैवोपागच्छति, तत्र हयगजरथाः प्रवराणि वाहनानि भटा:-योद्धारः तेषां (चडगरपहकरत्ति ) विस्तारवृन्दम् तेन संकुलया व्याप्तया सेनया साद्ध प्रथितकीतिः विख्यातकीर्तिमान् भरतो राजा यत्रैव बायोपस्थानशाला यत्रैव च आभिषेक्यम् अभिषेकयोग्यं हस्तिरत्नं पट्टहस्तिवरः तत्रैवोपागच्छति (उवागच्छित्ता) उपागत्य (अंजणगिरिकड़गसण्णिभं गयवई गरवइ दुरूढे) अजनगिरिकटकसन्निभं गजपति नरपतिर्दरूढे, तत्र अञ्जनगिरेः-अजनपर्वतस्य कटको नितम्बभागः तत्सन्निभं गजपति-राजकुजरं नरपति भरतो दुरूढे-आरूढ इति । अथ गजारूढश्च राजा चकरत्न प्रदर्शितमार्गे गच्छति कीदृश्या ऋद्धया तदाह(तए ण से) इत्यादि । (तए णं से भरहाहिवे णरिंदे) ततः खलु स भरताधिपो नरेन्द्रः (हारोत्थय सुकयरइयवच्छे) हारावस्तृत सुकृतरतिदवक्षस्कः तत्र हारेण अवस्तृतम् आच्छादितम् अतएव सुकृतं मनोहरं तेनैव हेतुनो रतिदं प्रदर्शकजनानामानन्दप्रदं वक्षो यस्य स तथा (कुंडलउज्जोइयाणणे) कुण्डलोद् घोतिताननः कुण्डलाभ्यामुधोतितंप्रकाशितम् आननं मुखं यस्य स तथा (मउडदित्तसिरए) मुकुटदीप्तशिरस्कः, मुकुटेन दीप्तं प्रकाशितं शिरो मस्तकं यस्य स तथा (णरसीहे) नरसिंहः शूरत्वात् (णरवई) हयगयरहपवरवाहणभडचडगरेहपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिया रवद्राण साला जेणेव अभिसेक्के हत्थिरयणे तेणेव उवागच्छइ) मज्जनग्रह से बाहर निकलकर वे भरत राजा कि जिनकी कीर्ति हय-गज, रथ-श्रेष्ठ-वाहन-और योद्धाओं के विस्तृत वृन्द से व्याप्त सेना के साथ विख्यात हैं जहां बाह्य उपस्थानशाला थी और उसमें भी अभिषेक योग्य हस्तिरत्न थापटहाथी था-वहां पर आये । (उवागच्छित्ता) वहां आकरके (अंजण गिरि कडगसन्निभं गयवई णरवइ दुरूढे) वे नरपति अञ्जनगिरि के कटकनितम्बभाग-के जैसे गजपति पर अरूढ हो गये (तएणं से भरहाहिवे णरिंदे हारोत्थय सुकयरइयवच्छे कुंडल उज्जोइआणणे मउडदित्तसिरए णरसी वाभा अतीव सोहाभ! andl ता. (पडिणिक्खमित्ता हयगयरहपवरवाहणभडचडग रपहकर संकुलाए सेणाए पहिअकित्ति जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेके हत्थिरयणे तेणेव उवागप्छई) मनभांथी १७२ नीणीने ते भरत २ જેમની કીર્તિ હય-ગજ રથ-શ્રેષ્ઠ વાહન અને દ્ધાઓને વિસ્તૃત વૃન્દથી વ્યાસ સેના સાથે વિખ્યાત છે-તે જયાં બાહ્ય ઉપસ્થાન શાળા હતી અને તેમાં પણ જ્યાં અભિષેક योग्य रित२.न तुं मेट ५८ हाथी ता-यां माल्या. (उधागच्छित्ता) त्यां आवीन (अंजणगिरि कडगसंन्निभं गयवई णरवई दुरूढे) ते नरपति Arन गिरना ४४४-नित भाग-4 पति ७५२ सभा३८ 45 गया. (तएणं से भरहाहिवे गरिदे हारोत्थयसुकयरइयवच्छे कुडल उज्जोइआणणे मउडदित्तसिरए णरसीहे पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy