SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५४२ जम्बूद्वीपप्रज्ञप्तिस्त्रे त्यर्थः अङ्गं यस्य स तथा (सरससुरहिगोसीसचंदणाणुलित्तगत्ते) सरससुरभिगोशीर्षचन्दानुलिप्तगात्रः, रसेन सहिताः सरसास्तैः सुरभिगोशीर्षचन्दनैरनुलिप्तं गात्रं यस्य स तथा, (अहयसुमहग्घदुस्सरयणसुसंवुडे) अहतं मलमूषिकादिभिरनुपद्रुतम् सुमहाघं बहुमूल्यकं यदुष्यरत्नं प्रधानवस्त्रम् तत्सुसंवृतं सुष्टुपरिहितं येन स तथा, अत्र च वस्त्रसूत्रं पूर्व योजनीयं चन्दनमूत्रं पश्चात्, नहि स्नानोस्थित एव चन्दनेन वपु विलिम्पतीति विधिक्रमः (सुइमाला वणगविलेवणे) शुचिमालावर्ण कविलेपनः शुचि पवित्रं माला पुष्प माला वर्णकविलेपनं मण्डनकारि कुडकुमादि विलेपनं एतद् द्रव्यं यस्य स तथा, पूर्व सूत्रे वपुः सौगन्ध्यार्थमेव विलेपनमुक्तम् अत्र तु वपुर्मण्डनायेति विशेषः (अविद्धमणिसुवण्णे) आविद्धानि परिहितानि मणिसुवर्णानि येन स तथा, अनेन रजताधलङ्कारनिषेधः सूचितः, मणिसुवर्णालङ्कारानेव विशेषत आह -(कप्पियहारद्धहारतिसरिय पालंबपलबमाण कडिमुत्तसुकय सोहे) कल्पितहारार्द्ध हारत्रिसरिकपालम्बमान कटिसूत्रसुकृतशोभः, तत्रकल्पितो यथास्थानं विन्यस्तो हारः-अष्टादश सरिकः, अर्द्धहारः-नवसरिकः त्रिसरिकश्च चंदणाणुलित्तगत्ते) उनके शरीर पर सरस सुरभि गोशीर्ष चन्दन का लेप किया गया(अहयसुमहग्ध दुस्सरयणसुसंबुडे) फिर मल मूषिका आदि से अनुगद्रुत एवं वेशको कीमतो दूष्य रत्न-प्रधानवस्त्र उसे पहिरायागया (सुहमा का वण्णगविलेवणे) अच्छो पवित्र मालायों से और मण्डण कारी कुंकम आदि विलेपनों से वह युक्त किया गया यहां वस्त्र सूत्र की योजनो पहिले करना चाहिये और चन्दन सूत्र की पश्चात् -क्योंकि स्नान से उठाहुआ व्यक्ति उठने हो चन्दन से लेप करता है ऐसा विधिक्रम नहीं है । ___ तथा पूर्वसूत्र में शरीर को सुगंधित करने के लिये ही विलेपन कहा गया है और यहां उसे माण्डित करने के लिये विलेपन कहा गया हैं (आविद्धमगिसुवण्णे) मणि और सुवर्ण के बने हुए आभूषण उसे पहिराये गये (कप्पिमहारद्धहारतिसरिअपालं बमाण कडिसुत्तसुकयसोहे) इनमें हार अट्ठारह लरका हार नौ लरका अर्द्धहार, और तिसरिक -हार ये सब यथास्थान જને અનેક પ્રકારના કૌતુકો બતાવ્યા. જેમાં પિતાના વડે કરવામાં આવેલી સેવાઓના સમ્યક પ્રગ બતાવવામાં આવ્યા. જ્યારે કલ્યાણકારક સુન્દર શ્રેષ્ઠ–નાનક્રિયા પૂરી થઈ ચૂકી ત્યારે તેમને દેહ પફમમલ-રૂવાવાળા-સુકુમાર સુગંધિત ટુવાલથી લુછવામાં આવ્યો मन या२ माह (सरससुरहिगोसीम चंदणाणुलित्तगत्ते) तमना र ५२ सरस सुरलि गाशीष यन्नन५ ४२वामा माव्या. (अहयसुमहग्धदुस्सरयणसुसंवुडे) त्या२ मा मल भूषि४ वगेरेथा अनुपद्रुत मन मभूख्य इभ्यरत्न-प्रधान-पखे। तेने घडेराव्या, (सुहमा लावणगविलेवणे) श्रेष्ठ पवित्र मानाथी भने म उन म साह विपनाथा ते યુક્ત કરવામાં આવ્યા. અહીં વસ્ત્રસૂત્રની યેજના પહેલા કરવી જોઈએ અને ચંદન સૂત્રની તત્પશ્ચાત્ કેમકે સ્નાન પછી તરત જ વ્યકિત ચંદનને લેપ કરે છે, એ વિધિક્રમ નથી તેમજ પૂર્વસૂત્રમાં શરીરને સુગંધિત કરવા માટે જ વિલેપન કહેવામાં આવેલ છે અને અહીં तेने माहित ४१५॥ माट विवेपन ४ामां आवे छे. (आविद्धमणिसुबण्णे) मा भने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy