SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू० २ भरतक्रवर्तिनः उत्पत्यादिनिरूपणम् ५१७ . चरणदेसभागे उद्धामुह लोमजाल सुकुमालणिद्ध मउआवत्त पसत्थलोम विरइअसिखिच्छच्छण्णविउलवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरवि रस्सिबोहिअवरकमल विबुद्धगब्भवण्णे हयपोसणकोससण्णिभ पसत्थ पि द्रुत णिरुवलेवे पउमुप्पलकुंदजाइजूहियवर चंपगणागपुप्फसारंगतुल्लगंधी छत्तीसा अहिअ पसत्थ पत्थिवगुणे हे जुत्ते अब्बोच्छिण्णातपत्त पागड उभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमण णिव्वुइकरे अक्खोभे सागरोव थिमिए धणवेइव्व भोगसमुदयसव्वयाए समरे अपराइए परम विक्कमगुणे अमर वई समाण सरिसरूवे मणुअवई भरहचक्कवट्टी भरहं मुंजइ पणट्ठसत्त ॥ सू०२॥ छाया- तत्र खलु विनीतायां राजधान्यां भरतो राजा चातुरन्तचक्रवर्ती समुदपद्यत, महाहिमवन्महन्मलयमन्दरयावद्राज्य प्रशासयन् विहरति । द्वितीयो गमो राजवर्णकस्यायम् तत्र असंख्येयकाल वर्षान्तरेण उत्पद्यते वशस्वी, उत्तमः, अभिजातः सत्त्ववीर्य पराक्रमगुणः प्रशस्त सारसंहननतनुकबुद्धिधारणमेधा संस्थानशीलप्रकृतिकःप्रधानगौर. वच्छायागतिकः अनेक वचन प्रधानः, तेज आयु बलवीर्ययुक्तः अशुपिर घणनिचितलोहसूलनारीचवर्षभ संहननदेहधारी झष १ युग २ भृङ्गार ३ वर्द्धमानक ४ भद्रासन ५ शङ्ख ६ छत्र ७ व्यजन ८ पताका९ चक्र १० लङ्गूल ११ मुसल १२ रथ १३ स्वस्तिका १४ ङ्कुश १५ चन्द्रा १६दित्या १७ ग्नि १८ यूप सागरे २० न्द्रध्वज २१ पृथ्वी २२ पद्म २३ कुञ्जर २४ सिंहासन २२ २६ कूर्म २७ गिरिवर २८ तु रगवर २२ वरमुकुट ३० कुण्डल ३१ नन्द्यावत ३२ धनुः ३३ कुन्त २४ सागर ३५ भवन विमाना ३६ नेकलक्षण प्रशस्त सुविभ क्त चित्रकरचरणदेशभागः ऊर्ध्वमुखलोमजाल सुकुमाल स्निग्ध मृदुकावत प्रशस्त लो मविरचित श्रीवत्सछन्नबिपुलवक्षस्कः, देशक्षेत्र सुविभक्तदेहधारी, तरुणरविरशिम बोधितवरकमल विद्ध गर्भवर्णः, हयपोसनकोशसन्निभपृष्ठान्तनिरूपलेपः, पद्मोत्पल कुन्द जाति यूथिकवरचम्पकनाग पुष्प सारङ्गतुल्य गन्धो, षटूत्रिंशता अधिक प्रशस्त पार्थिवगुणैयुक्तः अव्यवच्छिन्नातपत्रः, प्रकटोभययोनिकः, विशुद्ध निजककुलगगन पूर्णचन्द्र इव सोमतया नयनमनसो निवृतिकर, अक्षोभः, सागर इव स्तिमितः, धनपति रिव भाग समुद सद् द्रव्यतया, समरे अपराजितः, परम विक्रमगुणः, अमरपतिसमान सहशरूपः, पनुमपतिः भहतचक्रवर्ती भरत भुङ्क्ते प्रणष्टशत्रः ॥ सूत २॥ टीका-'तत्थणं विणीयाए रायहाणीए भरहे णामं कराया तत्र खलु विनीतायाम् अयोध्यायां राजधान्यां भरतो नाम राजा,सच वासुदेवोऽपिस्यात् तथा सामन्तादिरपि स्यात् अतस्तयोावृत्त्यर्थमाह-'चाउरंतचकवट्टी' चातुरन्तचक्रवर्ती, चत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy