SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु सुषमदुष्षमा नाम समा कालः प्रतिपत्स्यते श्रमणायुष्मन् ! सा खलु समा त्रिधा विभक्ष्यते प्रथमस्त्रिभागः १ मध्यमस्त्रिभागः पश्चिमस्त्रिभागः । तस्यां खलु भदन्त ! समायां प्रथमे त्रिभागे भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारो भविष्यति गौतम ! बहुस मरमणीयो यावद् भविष्यति मनुजान या एव उत्सर्पिण्यां पश्चिमे त्रिभागे वक्तव्यता सा मणितव्या कुलकरवर्जा ऋषभस्वामिवर्जा । अन्ये पठन्ति तस्यां खलु समायां प्रथमे त्रिभागे इमे पञ्चदश कुलकराः समुत्पत्स्यन्ते तद्यथा सुमति र्याविद् ऋषभः शेषं तदेव दण्डनोतयः प्रतिलोमा नेतव्याः तस्यां खलु समायां प्रथमे त्रिभागे राजधर्मो यावत् धर्मवरणं च व्युच्छे त्स्यति । तस्यां खलु समायां मध्यमपश्चिमयोस्त्रिभागयोर्यावत् प्रथममध्यमयोर्वक्तव्यता अवसर्पिण्यां सा भणितव्या सुषमा तथैव सुषमसुषमा तथैव यावत् षड्विधा मनुष्या अनु सक्ष्यन्ति यावत् संशिचारिणः ॥सू० ६०॥ टीका - "तीसेणं समाए " इत्यादि । (समणाउसो !) श्रमणायुष्मन ! हे आयुमन् ! (तीसेणं समाए ) तस्यां खलु समायां तस्यां दुष्षमसुषमायां खलु समायां (सागरोवमकोडाकोडीए) सागरोपमकोटीकोय्यां (बायालीसाए वाससहस्सेहिं ) द्वित्वारिंशता वर्षसहस्रैः द्विचत्वारिंशत्सहस्रवर्षैः (ऊणियाए) ऊनिकायां न्यूनायां (काले वीइ 'क्id) कालव्यतिक्रान्ते व्यतीते सति - द्विचत्वारिंशद्वर्षसहस्त्रो ने दुष्पमासुषमारूप काले व्यतीते सति (अणं तेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिबुड्ढीए परिवुड्ढेमाणे २) अनन्तै वर्णपर्यवैर्यावत् अनन्तगुणपरिवृद्धया परिवर्द्धमानः २, यावत् पदेनात्र 'अनंतेहिं गंधपज्जवेहिं' इत्यादि पूर्वोक्तः पाठः संग्राह्य : ( एत्थ णं) अत्र खल अस्मिन् भरतक्षेत्रे खलु (सुसमद् समा णामं समा काले) सुषमदुष्पमानाम समा कालः उत्सर्पिण्या चतुर्थारकलक्षणः कालः 'ती सेणं समाए सागरोवम कोडाकोडीए बायालीसाए वाससहस्सेर्हि, इत्यादि टीकार्थ -- हे आयुष्मन् श्रमण ! उत्सर्पिणी के ४२ हजार वर्ष का १ सागरोपम कोटाकोटि प्रमाणवाले इस तृतीय आरक की परिसमाप्ति हो जाने पर (अणंतेहि वण्णपज्ञ्जदेहिं जाव अनंतगुण परि बुड्ढीए परिवुड्ढे माणे २ एत्थणं सुसमदूपमा णामं समा काले पडिवज्जिस्सइ समणाउसो) अनन्त वर्णों से यावत् अनंनगुग वृद्धिले वर्जित होता हुआ इस भरतक्षेत्र में सुषम दुष्षमानामका चतुर्थ आरक लगेगा अवतरित होगा (सा णं समा तिहा विमजिस्इ) इस आरक 'तीसेण समाए सागरोवम कोडा कोडीए बायालीसाए बाससहस्सेहिं इत्यादि सूत्र ||६०|| ટીકા –હે આયુષ્મને શ્રમણુ ! ઉત્સપિ†નીના ૪૨ હજાર વર્ષે કમ ૧ સાગરોપમ કટાર્કટિ प्रभावाना या तृतीय भारसुनी क्यारे परिसमाप्ति थ नशे त्यारे (अनंतेहिं वण्णदज्जवे हिं जात्र अणतगुणपरिबुड्ढीप परिवुड्ढेमाणे २ पत्थणं सुसमद्समा णामं समा काले पडिवजिसइ समणा उसो) मनतवर्श पर्यायाथी यावत् अनंत गोवृद्धिथी वर्धमान मे भश्तक्षेत्रमां सुषमहुष्षभानाम अतुर्थ भार सागरी मेट से अवतरित थशे. ( सा णं समा तिहा विभजित्सई) से मारना ऋतु लागो थशे. ( पठमे तिभागे, मज्झिमे तिभागे पच्छि मेति भागे) मां मे प्रथम त्रिला थशे. द्वितीय मध्यमत्रिभाग यशे मने तृतीय प चम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy