SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४९० जम्बूद्वीपप्रज्ञप्तिसूत्रे खउ (अमेगामं महामेदे पाउनविस भरहष्यमाणमित्ते आयामेणं जाव वासं वासिस्सर) अमृतमेवो नाम महामेघः प्रादुर्भविष्यति भरतप्रमाणमात्र आयामेन यावद् वर्षं वयति (जेणं) यः खलु = योऽमृतमेघः खलु (भरहे वासे) भरते वर्षे ( रुक्ख - गुच्छ - गुम्म-लय- वल्लि - तण - पञ्चग- हरितग—ओस हिपवालं - - कुरमाईए) वृक्ष - गुच्छ गुल्म- लता - वल्ली-तृण-पर्वग - हरितकौ - पधि- प्रवालाङ्कुरादिकान् - वृक्षाः - शाखिनः, गुच्छा:= स्तबकाः गुल्माः स्कन्धरहिता वनस्पतिविशेषाः, लतावल्लीति पदद्वयं यद्यपि समानार्थकं तथापि कथंचिद् भेदमुपादाय पदद्वयमुपात्तम्, तृणानि उशीरादीनि, पर्वगाः ==पर्वजा इक्षुप्रभृतयः हरितकानि = दूर्वादीनि ओषध्यः शाल्यादयः, प्रवाला : - पल्लवाः, अङ्कराः =त्रीह्यादिबीजसूचयः, इत्येते आदौ - प्रारम्भे येषां ते तथा तान् ( तणवणस्सइकाइए ) तृणवनस्पतिकायिकान् बादरवनस्पतिकायिकान् (जणइस्सइ) जनयिष्यति = उत्पादयिष्यति ( तंसि च णं अमय मेहंसि) तस्मिंश्च खलु अमृतमेवे सत्तरतं णिवत्तितंसि समास ) सप्ररात्रं निपतिते सति (एत्थ णं) अत्र खलु पञ्चमो (रसमेt णामं महास्निग्धताहो जावेगी ( तंसि च णं घयमेइ सि सत्तरत्तं णिवत्तितंसि समाणंसि) इस तरह यह तमेघ सात दिन रात तक लगातार वर्षता रहेगा इसी के अनन्तर (एत्थणं अमयमे हे पाउन्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ ) यहां अमृतमेघ नामका महामेघ प्रकट होगा यह लम्बाई में चौड़ाई में और स्थूलता में भरतक्षेत्र की लम्बाई चौडाई एवं स्थूलता के ही बराबर होगा. यह भी सात दिन रात तक अमृत की वरसा करता रहेगा (जे णं भरहे वासे रुक्ख गुच्छ - गुम्म -लय- वल्लि - तण - पव्वग - हरितग-ओसहि-पवालं कुरमाइए ) यह मेत्र भरत क्षेत्र में वृक्षों को, गुच्छों को, स्कन्ध रहित वनस्पतिविशेषों को, लताओं को, बल्लिओं को, अशीरादिक तृणों को, पर्वज इक्षु आदिकों को दूर्वादिक हरी वनस्पति को, शाली आदिक औषधियों को, पत्ते आदिरूप प्रवालों को वहि आदि बीज सूचीभूत अङ्कुरों को इत्यादि बादर वनस्पति कायिकों को उत्पन्न करेगा (तंसि च णं अमय मेहंसिसाथी भरतक्षेत्रनी भूमिमां स्नेहभाव-स्निग्धता थई नशे, ( तंसि च णं घयमेहंसि सत्तरतं णिवत्तितंसि समाणसि) या प्रमाणे या घृतभेध सातद्विवस भने रात सुधी सतत वर्षते । रडेशे. त्यारमा ( एत्थ णं अमयमेहे पाउन्भविस्सह भरप्यमाणमित्त आयामेणं जाव वासं वासिस्सइ) अडीं अमृतमेव नाम महामेघ अट थशे. या मेघ सार्थ होजाई अने સ્થૂલતામાં ભરતક્ષેત્ર જેટલી લંબાઈ, પહેળાઈ અને સ્થૂલવાળા થશે. આ પણ સાત દિવસ अनेरात सुश्री अमृतनी वर्षा ४२शे (जे णं भरहे वासे रुक्ख गुच्छ गुम्म-लय-बल्लि-तण पत्र- हरितग-ओ-हि-पवाल कुमाइए) आ भेत्र भरत क्षेत्रमां वृक्षोने, गुरछाने, ५°धરહિત વનસ્પતિ વિશેષને લતાએને, વલ્લિએને અશીરાદિક તૃણ્ણાને, પજ ઈક્ષુ આફ્રિ કેને દ્રિક લીલી વનસ્પતિને, શાળી આદિક ઔષધિઓને, પાંદડા આદિ રૂપ પ્રવાલેને, શ્રીહિં આદિ ખીજ સૂચીભૂત અંકુરને ઈત્યાદિ ખાદરવનસ્પતિકાયિકે,ને ઉત્પન્ન કરશે, (કું सिचणं अमयमेहसि सत्तरत निर्वात तंसि समाणसि) मा प्रमाणे अमृतमेध सात दिवस भने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy