SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ૪૮૮ जम्बूद्वीपप्रज्ञप्तिसूत्रे हप्पमाणमेत्ते आयामेणं) भरतप्रमाणमात्र आयामेन (तयणुरूवं च णं विक्खंभवाहल्लेणं) तदनुरूपश्च स्खलु विष्कम्भवाहल्येन । (तए णं) ततः खलु (से खीरमेहे णामं महामेहे) स क्षीरमेघो नाम महामेघः (खिप्पामेव) क्षिप्रमेव (पतणतणाइस्पइ) प्रस्तनिष्यति, (जाव विप्पामेव जुगमुसलमुट्टि जाव सत्तरत्तं वासं वासिस्सइ) यावत् क्षिप्रमेव युगमुसलमुष्टि यावत् सप्तरात्रं वर्ष वर्षिष्यति । अत्र यावत्पदसंग्राहयाणि पदानि अस्मिन्ने। सूत्रे पौंतानि अनुसन्धेयानि, व्याख्याऽपि तत एवाऽवबोध्येति । (जे णं) यः खलु क्षीरमेघो नाम महामेघः खलु (भरहवासस्स भूमीए) भरतवर्षस्य भूमेः (वण्णं गन्धं रसं फासं च जणइस्सइ) वर्ण गन्धं रसं स्पर्श च जनयिष्यति । वर्णादयश्चात्र शुभा एवं ग्राह्याः, येभ्यो लोकः सुखमनुभवति, अशुभवर्णादयस्तु पाक्कालिकाः सन्त्येवेति । अत्रेदं शङ्कते-यदि क्षीरमेघः शुभवर्णादीन् जनयति, तदा तरुपत्रादिषु नीलो वर्णः, जम्बूफलादिषु कृष्णो, मरीचादिषु कटुको रसः कारवेल्लादिषु तिक्तः, चरणकादिषु रूक्षः स्पर्शः, सुवर्णादिषु सने पर (एत्थणं खीरमेहे णामं महामेहे पाउब्भविस्सइ) फिर यहां क्षीरमेघ नाम का महामेघप्रकटित होगा (भाहप्पमाणमेत्ते आयामेणं) इसको भो लम्बाई भरत क्षेत्र प्रमाण जितनी होगी (तयणुरूवं च णं विखवाहल्लेण) और भरत क्षेत्र प्रमाण हो इसका विष्कम्भ और बाहल्य होगा (तएणं से खीरमेहे णा महामेहे खिप्पामेव पतणतणाइस्सइ) वह क्षीरमेध बहुत ही जल्दी गर्जना करेगा (जाव खिप्पामेव जुगमुसलमुट्ठि जाब सत्तरत्तं वासं वासिरसइ) यावत् वह बहुतही शोघ्रता के साथ विजुलियों को चमकावेगा और बहुत हो शीघ्र फिर वह जुआ प्रमाण मुसल प्रमाण और मष्टि प्रमाण वाली धराओं से सात दिन रात तक वर्षा करता रहेगा (जे णं भरहवासस्स भमीए वणं गंधं रसं फासं च जणइस्सइ) इससे वह क्षोरमेघ भरत क्षेत्र की भूमि के वर्ण. गंध रस, और स्पर्श को शुभ बनादेगा-क्योंकि इसके पहिले वहां के वर्णादिक अशुभ थे यहां कोई ऐसो आशंका कर सकता है कि यदि क्षीर मेघ शुभवर्णादिकों को कर देता है तो फिर तरुणपत्रादिकों में नील, नम्बूफ आदि को में कृष्णवर्ण, मगेवादिको में कट रस, करेला पत्थणं खीरमेंहे णाम महामेंहे पाउभविस्सइ) महा. क्षीरभे नाम महाभ पट यश (भरहप्पमाणमेत आयामेणं) मनी मा ५९ मरतक्षेत्रमा प्रभाठeal थरी (तयणरूवं सण विक्खभबाहल्लेणं) भने भ२1क्षेत्र प्रमाणे मना किन भने मारस्य थशे. (तपणं से खीरमेहे णाम महामेहे खिप्पामेव पतणतणाइस्सइ) ते क्षी२ मे नामने। महामेध मई शीना ४२से. (जाव खिप्पामेव जुगमुसलमुहिजार सत्तरत्त वार्स वासिस्सह) यावत् તે અતીવ શીરતાથી વીજળીને ચમકાવશે અને બહુ જ શીવ્રતાથી તે યૂકા પ્રમાણે, મૂસલ પ્રમાણ અને સુષ્ટિ પ્રમાણે જેટલી ધારાઓથી સાત દિવસ-રાત્રિ સુધી વર્ષા કરતો રહેશે. (जे णं भरहवासस्स भूमीप वण्ण गन्धं रसं फासं च जणइस्सइ) मेथी ते क्षारमय न२. તક્ષેત્રની ભૂમિના વર્ણ, ગબ્ધ, રસ અને સ્પર્શને શુભ બનાવી દેશે કેમકે એના પહેલાં ત્યાંના વણદિક અશુભ હતાં . અહીં કેઇ એવી આશંકા કરી શકે છે કે જે ક્ષીરમેઘ વર્ણાદિકને શભ કરી દે છે તો પછી તર-પત્રાદિકમાં નીલ, જબુફલાદિકામાં કૃષ્ણ વર્ણ, મરચાર્દિકોમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy