SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे कानि कीकसानि 'हड्डी' ति प्रसिद्धानि, तानि विभक्तानि परस्परमसंश्लेषेण स्थितानि येषां ते तथा, पुन:-दुर्बला:बलरहिताः, कुसंहननाः कुत्सितसंहननाः सेवार्तसंहननयुक्ता इत्यर्थः, कुप्रमाणाः कुत्सित-होनं प्रमाणं येषां ते तथा हीनप्रमाणयुक्ताः कुसंस्थिताः कुत्सिताकारयुक्ताः, एषां पदानां कर्मधारयः, अतएव (कुरूवा) कुरूपाः कुत्सितरूपयुक्ताः, तथा-( कुट्ठाणासण-कुसेज्जकुभोइणो) कुस्थानासनकुशय्या कुभोजिन:कुस्थाने कुत्सितस्थाने आसनम् उपवेशनं येषां ते कुस्थानासनाः, कुत्सिता शय्या येषां ते कुशय्याः, कुत्सितं भुनते ये ते कुभोजिनः कृत्सितान्नभक्षणशीलाः, एषां, पदानां कर्मधारयः, तथा (असुइणो) अशुचयः-शुद्धिरहिताः, 'अश्रुतयः' इतिच्छायापक्षे शास्त्रज्ञानवर्जिता इत्यर्थः (अणेगवाहिपीलिअंगमगा) अनेाव्याधिपीडिताङ्गाङ्गाः अनेक व्याधिभिः बहुविधैरोगैः पीडितानि व्यथामुपगतानि अङ्गानि अवयवा यस्मिंस्तत्तादृशमङ्गं शरीरं येषां ते तथा-विविधव्याधिपरिपीडितशरीर इत्यर्थः । तथा (खलंतविभलगई) स्खलद् विह्वलगतयः-स्खलन्तीसंचलन्तो विजला-विक्लवा अशक्ता च गतिर्येषां ते तथा मदोन्मत्तवद् गमनशीला इत्यर्थः, तथा (णिरुच्छाहा) निरुत्साहा:-उत्साहरहिताः (सत्तपरिवजिया) सत्त्वपरिवर्जिताः आत्मबलववर्जिताः अतएव (विगयचेट्ठा) विगतचेष्टाः विगताः चेष्टा येषां ते तथा चेष्टा रहिता इत्यर्थः, तथा-(नट्ठतेआ) नष्टतेजसः नष्टानि रहित होंगी, और विभक्त-परस्पर में संलेप से रहिन -होगी ये सब के सब दुर्बल बलरहित, कुसंहनन कुत्प्तित संहननवाले-सेवात्त संहननवाले और कुप्रमाण-हीन प्रमाणवाले होगें तथा कुसंस्थित-कुत्सित आकारवाले होगें अत एव ये कुरूप-कुत्सितरूप युक्तहोंगें तथा ये(कुदाणासणकुसेज्जभोइणो) खोटी गन्दी जगह में उठेगें और वैठेंगे इनका विस्तर-या शय्या कुत्सित होगी तथा ये कुत्सित अन्न भोजो होंगे (असुइणो) शुद्धिसे ये रहित होंगे या शास्त्र ज्ञान से ये रहित होगें(अणेगवाहि पीली अंगमंगा) इनके शरीरका प्रत्येक अवयव अनेक व्याधियों रोगों से ग्रसित होगा (स्वलंत विमल गई) मदोन्मत्त पुरुष को गतीको तरह इनकी गती होगी अर्थात् मदोन्मत्त की गति लड़खड़ातो होती है ऐसी ही इनकी गति होगी (णिरुच्छाहा) इनमें किसी भी प्रकार का उत्साह नहीं होग। (सत्तपरि वज्जिया) सत्त्व-आत्मबल से ये रहित होगें (विगयचेदा) चेष्टा इनकी સવે દુર્બલબલરહિત, કુસંહનન કુત્સત સંહનનાળા–સેવાર્તા સંહનનવાળા અને પ્રમાણહીન પ્રમાણવાળા થશે તથા કુસંસ્થિર-કુતિયત આકારવાળા થશે એથી એ એ કુરૂપ-કપા सित३५युत थशे. तेमा । (कुट्ठाणासण कुसेज भोइणी) १२-naanwi 0मेस.शे. समनी शय्या पुत्सितशे (असुइणो) शुद्धिया से थे। २हित शे. २५041 शत्रज्ञानथी । हित शे. (अणेगवाहिपीलिअंगमंगा) समना शरीरना हरे हरे अवयव अनविध व्याधिया-शेगोथी अमित शे. (खलंतविब्भलगई) महा-भत्त रुपनी गतिनी જેમ એમની ગતિ હશે એટલે કે મમત્તની ગતિ લથડતી હોય છે. એવી જ એમની ગતિ शे (णिरुच्छाहा) अमनामा ५ नो असा नतिरी (सत्तपरिवज्जिया) सत्यमात्म थीम्समाहित शे. (विगय चेट्रा) मेमनी नष्ट थशे.अर्थात या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy