SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे (फुदृसिरा) स्फुटितशिरसः स्फुटतानि-रेखावत्त्वात् स्फुटितानीव शिरांसि-मस्तकानि-येषां ते तथा-रेखायुक्त शिरस इत्यर्थः, तथा (कविलपलिअकेसा) कपिलपलितकेशा:-कपिला:कपिलवर्णाः धूम्रवर्णाः पलिता:-श्वेतवर्णाश्च केशा येषां ते तथा धूम्रवर्णश्वेतवर्णकेशधारिणः (बहुण्हारुणिपिणद्ध दुइमणिज्जरूवा) बहु स्नायु-निसंपिनद्ध दुर्दर्शनीयरूपा बहुभिःबहुसंख्यकाभिः स्नायुभिः - अङ्गप्रत्यङ्गन्धिबन्धनरूपाभिः वस्नसाभिः निसंपिनद्धाःअतीव संनिबद्धाः, अतएव दुर्दर्शनीयरूपाः दुर्दर्शनीय रूपं येषां ते तथा-अशोभनाकृतिकाः, ततः पदद्वयस्य कर्मधारयः. तथा ( संकुडिअवलीतरंगपरिवेढियंगमंगा) संकुटितवलीतरङ्गपरिवेष्टिताङ्गाङ्गाः-वल्यः रेखात्मकास्त्वविकारास्तासां ये तरङ्गा-परम्पराः तैः परिवेष्टितानि-व्याप्तानि अगानि-अवयवा यस्मिस्तद वलीतरङ्गपरिवेष्टि• ताङ्गम्, संकुटितं-संकोचमुपगतं तथाविधमङ्ग येषां ते तथा रेखायुक्तसंकुचितशरीरा इत्यर्थः, अतएव (जरापरिणयव्व थेरगगरा) जरापरिणता इव स्थविरकनराः-वार्धक्यमुपगता वृद्धनरा इव प्रतीयमानाः वृद्धसादृश्यमेव प्रकटयति (पविरलपरिसडियदंससेडी) प्रविरल-परिशटित दन्तश्रेणयः प्रविरलाः-पृथक पृथक स्थिताः परिशाटिता:परिशाटमुपगता दन्तश्रेणिः - दन्तपंक्ति र्येषां ते तथा- सान्तरालपरिपतितदन्तश्रेणियुक्ता इत्यर्थः, अतएव (उब्भडघटमुहा) उद्भटघटमुखाः-उद्भटं-विकट घटमुखमिव मुखं येषां ते तथा अल्पदन्तवत्वेन घटमुखतुल्यमुखयुक्ताः, तथा-(विसमणयणवंकणासा) विषमनय, नवक्रनासाः विषमे-अतुल्ये नयने-नेत्रे वक्रा-कुटिला नासा - नासिका च येषां ते तथा कठोर होगा तथा नीलो भाण्ड में बा(२ डालने से जैसा वस्त्र में नील रंग गहरा जम जाता है वैसा ही गहरा वह श्यामवर्ण-नोठ रंग- इनके शरीर का होगा. इनके मस्तक रेखाओं से युक्त होंगे इन्के मस्तक के जो केश होंगें वे कपिल वर्णवाले-घूमके जैसे वर्णवाले और सफेद रंग के होंगे. इनको आकृति अनेक स्नायु जाल से घिरी हुइ रहने के कारण दुर्दर्शनीय रहेगी. इनका अङ्गरेखात्मक बलियों को परम्परा से- झुर्रियों से व्याप्त रहेगा. संकोच युक्त होगा अतएव ये ऐसे देखने पर प्रतोत होंगे कि मानो वृद्धावस्था से आलिङ्गितवृद्जन हो हैं इनको दन्त पक्ति विरल होगी और वह भी सडो हुइ होगी-या परिपतित होगी. इनका मुख इससे ऐसा लगेगा कि मानों यह घडे का हि विकृत मुख है. (विसमणयणवंकणासा) इनके दोनों नेत्र बराबर नही होंगे-अतुल्य होंगे और नाक इनको कुटिल होगी(वंकवली विगयभेपणमुहा) व ठो विकार वाला होने से एवंજેમ-કુર થશે. એમના શરીરને પશે એકદમ વધારે કઠોર થશે તેમને ની વીભાંડમાં વારં વાર ઝબળવાથી જેમ વસ્ત્રમાં નીલરંગ ઘેર જામી જાય છે તે જ ઘેરો શ્યામવર્ણ નીલરંગ-એમના શરીરને થશે. એમના મસ્તકે રેખાએથી યુક્ત થશે, એમના મસ્તકના વાળ કપિલવાવાળા ધુમાડાના જેવાવર્ણવાળા અને સફેદ રંગવાળા થશે. એમની આકૃતિ અનેક સ્નાયુજાલ વેષ્ટિત હેવાથી દુર્દશનીય રહેશે. એમનું અંગ રેખાત્મક કરચલીઓથી બાત રહેશે. સંકેચ યુક્ત થશે એથી જોવામાં એવા લાગશે જે કે જાણે વૃદ્ધાવસ્થાથી આલિંગિત થયેલ વૃદ્ધજન જ છે. એમની દંતપંક્તિ વિરલ થશે અને તે પણ સડી ગયેલી હશે અથવા પરિપબિત થશે. એમનું મુખ એનાથી એવું લાગશે કે જાણે તે ઘડાનું જ વિકત મુખ छ. (विसमणयणवंकणाला) मना मन्ने नेत्र २५२ नही मतुल्य अने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy