SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीकाद्वि०वक्षस्कारसू. ५३ पञ्चमारकस्वरूपनिरूपणम् अथ पञ्चमोऽरको वर्ण्यते मूलम् - तीसे णं समाए एक्काए सागरोवमकोडाकोडीए बायाली साए वाससहस्सेहि ऊणिआए काले वीइक्कंते अनंतेहि वण्णपज्जवेर्हि तव जाव परिहाणीए परिहायमाणे २ एत्थणं दुसमा णामं समा काले पडिवज्जिस्सइ समणाउसो ! तीसेण भंते ! समाए भरहस्स वासस्स केरिसए आगारभाव पडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे भूमिभागे भfares से जहाणामए आलिंगपुक्खरेव वो मुईंगपुक्खरेइ वा जाव णाणामणिपंचवण्णहि कित्तिमेहिं चेव अकित्तिमेहिं चैव तोसे णं भंते ! समाए भरइस्स वासस्स मणुआणं केरिसए आयारभावपडीयारे पण्णत्ते ? गोयमा ! तेसि मणुयाणं छव्विए संघयणे छव्विए संठाणे बहु ईओ रयणीओ उद्धं उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउअ पालेति पालिता अप्पेगइआ णिरयगामि जाव सव्वदु क्खाणमंत करेन्ति, तोसेणं समाए पच्छिमें तिभाए गणधम्मे पासं धम्मे भे जायते धम्मचरणे अवोच्छिज्जिस्सइ ||सू० ५३ ॥ Jain Education International --- छाया तस्यां खलु समाया मेकया सागरोपमकोटाकोट्या द्विचत्वारिंशता वर्षसहरूनितायां काले व्यतिक्रान्ते ऽनन्तैर्वर्णपर्यवैः तथैव यावत् परिहान्या परिहीयमानः २ अत्र खलु दुष्षमा नाम समा कालः प्रतिपत्स्यते श्रमणाऽऽयुष्मन् 1, तस्यां खलु भदन्त ! समायां भरतस्य वर्षस्य कीटशक आकारभावप्रत्यवतारो भविष्यति ? गौतम ! बहुलमरमणीय भूमिभागो भविष्यति, स यथानामकः आलिङ्गपुष्करमिति वा मृदङ्गपुष्करमिति बा यावद् नानामणि पञ्चचणैः कृत्रिमैश्वेव अकृत्रिमैश्चैव तस्यां खलु भदन्त ! समायां भरतवर्षस्य मनुनानां षड्डूबिधं संहननं षडूविधं संस्थानं बहुब्यो रत्नयः ऊर्ध्वमुच्चत्वेन जघम्येनान्तर्मुहूर्त्तम् उत्कर्षेण सातिरेकं वर्षशतमायुष्कं पालयन्ति पालयित्वा अप्येकके निरयगामिनो यावत् सर्वदुःखानामन्तं कुर्वन्ति, तस्याः खलु समायाः पश्चिमे त्रिभागे गणधर्मः पाखण्डधर्मो राजधर्मो जाततेजाः धर्म चरणं च व्युच्छेत्स्यते ॥ ५३ ॥ : टीका - "तीसे णं समाए " इत्यादि-तस्यां दुष्षम सुषमायां खलु समायां काले (एकाए) एकया एक संख्यया (सागरोवमकोडाकोडीए) सागरोपमकोटाकोटया- एकेन कोटाकोटि पंचम आरक का वर्णन - 'ती से णं समाए एक्काए सागरोवम' - इत्यादि सूत्र - ५३ टीकार्थ-उस काल में जब चतुर्थकाल समाप्त हो चुका तब धीरे ४४७ For Private & Personal Use Only ४२ हजार वर्ष कम एक कोटा कोटी सागरोपम प्रमाण वाला धीरे "अणतेहिं वण्णापनवेहिं तहेव जाव परिहाणीए परि www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy