SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीकाद्विवक्षस्कार सू. ४८ देवागमनानन्तरं इन्द्रकार्यनिरूपणम् ४१९ अणगाराणं । तएणं ते भवणवइ जाव वेमोणिया देवा णंदणवणाओ सरसाइंगोसीसवरचंदणकट्ठाई साह रंति, साहरित्ता तओ चिइगाओ रएंतिएगं भगवओ तित्थयरस्स, एगं गणहराणं, एगं अवसेसाणं अणगाराणं । तएणं से सक्के देविदे देवराया अभिओगे देवे सदावेइ, सदोवित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! खीरोदगसमुद्दाओ खीरोदगं साहरह । तएणं ते अभिआगा देवा खीरोदगं साहरंति ॥ सू० ४८॥ छाया-ततः खलु शक्रो देवेन्द्रो देवराजो बहून् भवनपतिव्यन्तरज्योतिषवैमानिकान् देवान् एवमवादीत्-क्षिप्रमेव भो देवानुप्रियाः नन्दनवनात् सरसानि गोशीर्षवरचन्दनकाष्ठानि समाहरत, समाहत्य तिस्रः चितिकाः रचयत, एकां भगवतस्तीर्थकरस्य, एकां गणधरस्य, एकाम् अवशेषाणाम् अमगाराणाम् । ततः खलु ते भवनपति यावद् वैमानिका देवाः नन्दनवनात् सरसानि गोशीर्षवरचन्दनकाष्ठानि 'समाहरन्ति, समोहत्य तिस्रः चितिका रक्यन्ति-एकां भगवतस्तीर्थकरस्य, एकां गणधराणाम् , एकाम् अवशेषाणां अनगाराणाम् । ततः खलु स शक्रो देवेन्द्रो देवराज आभियोग्यान् देवान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः! क्षीरोदकसमुद्रात् क्षीरोदकं समाहरत । ततः खलु ते आभियोग्या देवाः क्षीरोदकसमुद्रात् क्षीरोदकं समाहरन्ति ॥४८॥ टीका 'तए णं से सक्के' इत्यादि । 'तए णं' तत: चतुष्षष्टीन्द्रसमागमनानन्तरं खलु 'सक्के देदिंदे देवराया बहवे भवणवइ वाणमंतर जोइसवेमाणिए' शक्रो देवन्द्रो देवराजः बहून् भवनपतिव्यन्तरज्योतिषवैमानिकान् चतुर्विधान् ‘देवे' देवान् ‘एवं' एवं वक्ष्यमाणमकारेण-'वयासी' अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया" क्षिप्रमेव शीघ्रमेव भो देवानुप्रियाः ! यूयं 'गंदणवणाओ सरसाई' नन्दनवनात सरसानि-स्नि इस प्रकार ६४ इन्द्रों के उपस्थित हो जाने पर शक देवेन्द्र ने जो किया उसका कथन इस प्रकार है-"तएणं सक्के देविंदे देवराया बहवे" इत्यादि। टोकार्थ-इसके बाद "तएणं सक्के देविंदे देवराया बहवे भवणवइ वाणमंतरजोइस वेमाणिए देवे एवं वयासी" देवेन्द्र देवराज शक ने उन उपस्थित हुए समस्त ६४ परिवार सहित भवनपति, वानन्यन्तर, ज्योतिष्क एवं वैमानिक देवेन्द्रोंसे ऐसा कहा-"विप्पामेव भो देवाणुप्पिया ! नंदणवणामो सरसाइं गोसीसचंदणकट्ठाई साहरह" भो देवानुप्रिय ! तुम सब शोघ्र ही नन्दन( આ પ્રમાણે ૬૪ ઈન્દ્રો જ્યારે ઉપસ્થિત થઈ ગયા ત્યારે શક દેવેન્દ્ર જે કર્યું તેનું उथन ॥ प्रभा छ :–'तए सक्के देविंदे देवराया बहवे-इत्यादि सूत्र ॥४८॥ -त्या२ माई 'तप ण सक्के देविदे देवराया बहवे भवणवइवाणमंतर जोइसिय वेमाणिए देवे एवं वयासी' हेवेन्द्र हेव तपस्थित थये। समस्त-१४, परिवार સહિત ભવન પતિએ વ્યંતર તિષ્ક તેમજ વૈમાનિક દેવેન્દ્રોને. આ પ્રમાણે કહ્યું 'विप्पामेय भो देवाणुप्पिया नंदणवणाओ सरसाइ' गोसीसचंदणकट्ठाई साहरह' हेवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy