SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४०२ जम्बूद्वीपप्रज्ञप्तिस्त्रे अगारात्=अगारं परित्यज्य 'अणगारियं पब्बइए' अनगारितां प्रबजितः प्राप्तः । इत्थं गृहीतप्रव्रज्य 'उसभेणं अरहा एग वाससहस्सं' ऋषभः खलु अर्हन् एकं वर्षसहस्रम्-एक सहस्रवर्षाणि 'छउमत्थपरियायं पाउणित्ता' छद्मस्थपर्यायं पालयित्वा समाप्य, ततः 'एग पुव्वसयसहस्सं वाससहस्सूणं' एकं-पूर्वशतसहस्रं वर्षसहस्रोनम्-एक सहस्रवर्षन्यूनैकलक्षपूर्वाणि 'केवलिपरियाय' केवलिपर्यायं केवलित्वं 'पाउणित्ता' पालयित्वा समाप्य, इत्थं च 'एगं पुव्यसयसहस्सं बहुपडिपुण्णं' एकं पूर्वशतसहस्रं बहुप्रतिपूर्णम् अखण्डितानि एकलक्षपूर्वाणि 'सामण्णपरियायं पाउणित्ता' श्रामण्यपर्यायं पालयित्वा, ततश्च 'चउरासीई पुव्वसयसहस्साई' चतुरशीतिं पूर्वशतसहस्राणि-चतुरशीतिलक्षपूर्वाणि 'सव्वाउयं' सर्वायुष्कं संपूर्णमायुः 'पालइत्ता' पालयित्वा समाप्य 'जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले' यः स हेमन्तानां तृतीयो मासः पञ्चमः पक्षो माघबहुल:-माघकृष्णपक्षः, 'तस्सणं माहबहुलस्स तेरसीपक्खणं' तस्य माघबहुलस्य त्रयोदशीपक्षे त्रयोदशी तिथौ खलु 'दसहि अणगारसहस्सेहिं' दशभिः अनगारसहस्रैः दशसहस्रसंख्यकैरनगारैः 'सद्धिः संपरिखुडे' सार्द्ध सम्परिवृत्तः, 'अट्ठावयसेलसिहरंसि' अष्टापदशैलशिखरे अष्टापदनामकपर्वमें प्रवजित हों गये, “उसभेणं अरहा एगं वाससहस्सं छउमत्थपरियायं पाउणित्ता" ये इस अवस्था में एक हजार वर्ष तक छमस्थ रहे, “एगं पुव्व सयसहस्सं वाससहस्सूणं केवलिपरियायं पाउणित्ता" एक हजार वर्ष कम एक लाख पूर्वतक केवलिपर्याय का इन्होंने पालन किया, “एगं पुत्वसयसहस्सं बहुपडिपुण्णं सामण्णपरियायं पाउणित्ता" इस तरह पूरे एक लाख पूर्वतक श्रामण्य पर्याय का पालन करके इन्होंने अपनी “चउरासीइं पुव्वसयसहस्सं सव्वाउयं पालइत्ता" ८४ लाख पर्व की पूरी आयु समाप्त कर फिर ये “जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स तेरसी पक्खेणं" हेमन्त-ऋतु के माघकृष्ण पक्ष में त्रयोदशी के दिन "दसहिं अणगारसहस्सेहिं सद्धि" दश हजार मुनियों से सम्परीवृत्त हुए "अट्ठावयसेल सिहरंसि" अष्टापद शैलशिखर से "चोद्दसमेणं भत्तेण" निर्जल छह उपवास करके "संपलियंकवस्थामा २.. त्या२ मा 'मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तेसो भुडित छन અગારાવસ્થાન એટલે કે ગ્રહસ્થપણાને ત્યાગ કરીને અનગાર અવસ્થા ધારણ કરી અર્થાત प्रत थई गया. 'उसमेणं अरहा एग वास सहस्सं छउमत्थ परियायं पाउणित्ता' तथा सा सस्थामा ४ २ १५ पर्यन्त छस्थरया. 'पग पव्वसयसम्म केवलिपरियाय पाउणित्ता' ये ४ २ वर्ष न्यून ४ ५ वर्ष पर्यन्त सभा le पायन पास यु “एरां पुव्वसयसहस्सं बहु पडिपुण्णं सामण्णपरियाय पाणित्ता' આ પ્રમાણે પૂરા એક લાખ વર્ષ સુધી શ્રમણ્ય પર્યાયનું પાલન કરીને એમણે પોતાનું 'चउरासीई पुव्वसयसहस्सं सव्वाउयं पालयित्ता' ८४ ५ पूर्व संपूर्ण भायु सभात शन पछी 'जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स ण माह--नेग्मो पक्खे ण' भन्त तन। माघ ४० पक्षमा तरसने हवसे वसहि अण. गारसहस्सेहिं सद्धिं' इस पर भुनियाथी युत थ न “अहावयसेलसिहरंसि" भटाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy