SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका विवक्षस्कार० सू.४० ऋषभस्वामिनः दीक्षितानन्तरकर्तव्यनिरूपणम् ३६१ मात्र निक्षेपणासमितः, आदाने ग्रहणे, भाण्डमात्रयोः भाण्डस्य वस्त्राद्युपकरणस्य मात्रस्य पात्रस्य च निक्षेपणायां रक्षणे च समितः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेण प्रवृत्तः, भाण्डमात्रयोः, मध्यमणिन्यायेन आदाने निक्षेपणायां चान्वयो बोध्य इति । तथा-उच्चारप्रस्रवणखेलजल्लशिवाणपरिष्ठापनिकासमितः, तत्र उच्चारः पुरिषं, प्रस्रवणं मूत्रं, खेल: प्रलेष्मा, जल्लः देहमलं, शिवाणं नासिकामलं तेषां परियुक्तः, तथा- 'मणसमिए' मनः समितः कुशलमनोयोगप्रवर्तकः, 'भाषासमितः' इत्युक्त्वा पुनर्यद् 'वाक्स मितः' इति प्रोक्तं तद् द्वितीयसमितावत्यादरसूचनार्थ करणत्रयशुद्धिसूत्रे संख्यापूरणार्थ च बोध्यमिति । तथा 'कायसमिए' कायसमितः प्रशस्तकाययोगवानित्यर्थः । तथा 'मणगुत्ते' मनोगुप्तः अकुशल मनोयोगनिरोधकः, 'जाव' यावत्-यावत्पदेन-'वाग्गुप्तः कायगुप्तो गुप्तो गुप्तेन्द्रियः, इति संग्राह्यम् । तत्र वारगुप्तः अकुशल वाग्योगनिरोधकः, कायगुप्तः अकुशलकाययोगनिरोधकः, सत्प्रवृत्ति निरोधो गुप्तिरिति समिति गुप्त्योविशेषः, अतएव गुप्तः सर्वथा संवृतः, ततश्च गुप्तेन्द्रियः-गुप्तानि इंद्रियाणि यस्य स एवं निक्षेपण-धरना है उसमे देख भाल कर एवं सुप्रमार्जित कर जो प्रवृत्त होना है वह आदानभाण्डमात्रनिक्षेपणसमिति है इस समिति का पालना है अर्थात् वस्त्रादिकों का और पात्रों का जो भूमि को देखकर और उसे प्रमार्जित कर धरना और देखकरे और प्रमार्जित कर उनका उठाना यही आदानभाण्डमात्रनिक्षेषणा समित है इस समित्ति का पालना है. उच्चार-पुरीषोत्सर्गकरना, प्रस्त्रवण-पेशाब करना, प्रलेष्मा का डालना, जल्ल-देह मैलका प्रक्षेपण करना, शिवाण-नाकछिकना इत्यादि रूप परिष्ठापनिका में जो समित होना है, वह उच्चार प्रस्रवण खेलजल्लशिवाण परिष्ठापनिका समिति है, इस समिति का पालना है, इसका तात्पर्य यही है कि निर्जन्तु स्थान में मल मूत्रादि का त्याग करना सो उच्चारप्रश्रवणादिरूप समिति का पालन है, इसी तरह से वे भगवान् श्री आदिनाथ प्रभु "मणसमिए, वयसमिए, कायसमिए, मणगुत्ते, जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिणिव्वुडे, छिण्णसोए, णिरुवलेवे, જોઈને તેમ જ સપ્રમાજિત કરી જે પ્રવૃત્ત હોય છે. તે આદાન ભાંડ માત્ર નિક્ષેપણ સમિત છે. એટલેકે તે આદાન ભાડે માત્ર નિક્ષેપણ સમિતિનું પાલન છે. તાત્પર્ય આ પ્રમાણે છે કે વસ્ત્ર દિકે અને પાત્રોને ભૂમિને જોઈને અને તેને પ્રમાજિત કરીને મૂકવાં તેમ જ જોઈ ને અને પ્રમાર્જિત કરીને તે વસ્ત્રાદિકે અને પાત્રોને ઉઠાવવાં એ જ આદાન ભાંડમાત્રનિપેક્ષણ સમિત છે. એ સમિતિનું પાલન છે. ઉચ્ચાર–પુરષોત્સર્ગ કરે. પ્રસવણલઘુશંકા કરવી, લેમ્પ (કફ) નાંખ જલ-દેહ-મલનું પ્રક્ષેપણ કરવું, સિંધાણ–છીંક ખાવી ઈત્યાદિર્ગ પરિઝાપનિકામાં જે સમિત હોય છે તે ઉચ્ચાર પ્રસવણ ખેલ જલશિંઘાણ પરિષ્ઠાપનિકા સમિત છે, આ સમિતિનું પાલન છે. આનું તાત્પર્ય આ પ્રમાણે છે કે નિર્જનસ્થાનમાં મલ મૂત્રાદિને ત્યાગ કરે તે ઉચ્ચાર પ્રસવણદિ રૂપ સમિતિનું પાલન छ. मा प्रमाणे ते माहिनाथ प्रभु "मणसमिए, वयसमिए, कायसमिए, मणगुत्त जाव, गुत्त बभयारी अकोहे जाब अलोहे संते पसंते उवसंते परिणिन्बुडे, छिण्णसोए, णिरुबलेवे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy