SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कार ऋषभस्वामिनः दीक्षितानन्तरकर्तव्यनिरूपणम् ३५९ वा लयाए वा" त्वचा वा श्लक्ष्णकषेण वा लतया वा इति संग्राह्यम्, तत्र त्वचा शणाणि वृक्षत्वग्निर्मितया कशया वा 'छियाए'-'छिया' शब्दः श्लक्ष्ण कशाथै देशीशब्दः, ततश्च लक्ष्णकशेन चिक्कणकशया वा लतया लतादण्डेन वा, 'कसेण' कशेन चर्मयष्ठया वा, 'काए' काये शरीरे 'आउटेज्जा' अकुट्टयेत् ताडयेदिति । तथा-'अणुलोमा' अनुलोमा उपसर्गाः वंदेज्ज' वन्देत अभिवादयेद् वा 'जाव' यावत् यावत्पदेन-'पूएज्ज वा सक्कारेज्ज वा सम्माणेज्ज वा कल्लाणं मंगलं देवयं चेइयं' पूजयेद् वा सत्कारयेद् वा सम्मानयेद् वा कल्याणं मङ्गलं दैवतं चैत्यम्' इति । तत्र-पूजयेत् वा सद्वचनैः, सत्कारयेद् वा वस्त्रादिना, सम्मानयेद् वा अभ्युत्थानादिना मगलं मङ्गलस्वरूपः, दैवतं देवस्वरूपः, चैत्यं ज्ञानस्वरूपः, इति धिया 'पज्जुवासेज्ज' पयुपासोत पयुपासनां कुर्याद वा, 'ते सव्वे' तान् द्विविधानप्युपसर्गान् स भगवान् ‘सम्म' सम्यक् -याथातथ्येन 'सहइ' सहते भयाकरणेन, निर्भयेनेत्यर्थः 'जाव' यावत् यावत्पदेन 'खमइ तितिक्खई' क्षमते तितिक्षते-इति संग्राह्यम् तत्र क्षमते क्रोधाभावेन, तितिक्षते देन्याकरणेन 'अहियासेइ' अध्यास्ते-अविचलतयेति । 'तएणं से भगवं समणे जाए' ततः खलु स भगवान् ऋषभः श्रमणो जातः । सेज वा" इसी तरह यदि उनके ऊपर अनुकूल उपसर्ग आते-जैसे-कोई उनकी वंदना करता, यावत् कोई उनकी पूजा - सवचनों से स्तुति करता, सत्कार-वस्त्रादि प्रदान कर या खड़े होकर उनके प्रति अपनी भक्तिप्रकट करता, उनका सम्मान करता-हाथ जोड़कर उनका आदर करता, इस बुद्धि से कि ये मंगल स्वरूप हैं, देवस्वरूप हैं और ज्ञान स्वरूप हैं यदि कोई उनकी पर्युपासना करता तो उस स्थिति में ये हर्षभाव युक्त नहीं होते "ते सव्वे सम्म सहइ नाव अहियासेइ" इस तरह ये भगवान् श्रीआदिनाथ भूप्र इन प्रतिकूल परीषह और उपसर्गों को अच्छी तरह से रागद्वेष परिणति उत्पन्न हुए विना-सहन करते थे. यहां यावत्पद से “खमइ तितिक्खइ" इन पदों का ग्रहण हुआ हैं. इन पदो से यह प्रकट किया गया है-कि इन क्षुदादि परीषहादिको के વિરૂદ્ધ હોય જેમકે-જે કદાચ કોઈ તેમને નેતરથી મારતું અથવા વૃક્ષની છાલથી બનાવેલ દોરાથી કે કાર ચાબકથી તેમને મારતું અથવા ચીકણા કશા-ચાબુકથી મારતું લતા દંડથી તેમને મારતા ચા મડાના ચાબુકથી તેમને મારતા તે તેને પણ એઓ અત્યંત શાંત ભાવથી सहन ४२ता ता. 'अणुलोमा वंदेज्जवा जाव पज्जुवासेजवा' से प्रभारी ने तभनी ०५२ અનુકૂળ ઉપસર્ગ અવે જેમકે કે તેમને વંદના કરતું યાવત્ કઈ તેમની પૂજા કરતું અર્થાત સદ્ધચનથી સ્તુતિ કરતું સત્કાર–વસ્ત્રાદિ પ્રદાન કરીને અગર ઉભા રહીને તેમના પ્રત્યે પોતાની ભકિતભાવ બતાવતું તેમનું સન્માન કરતું હાથ જોડીને તેમના જ કે તેઓ મંગલસ્વરૂપ છે. દેવસ્વરૂપ છે, અને જ્ઞાન સ્વરૂપ છે જે કઈ તેમની પર્યું પાસના ४२तु तो स्थितिम तापन्वित यता न ता. 'ते सव्वे सम्म सहइ जाव अहियासेह' આ રીતે એ ભગવાન શ્રી આદિનાથ પ્રભુ આવા પ્રતિકૂળ અનુકૂળ પરીષહ અને ઉપસર્ગોને सारी शत-भेट रागद्वेष २डित छन-सन ४२ता ता. मी यावत् ५४थी "खमा तितिक्खई" मा ५हानुहुए थयु छ. ये पोथी ये ४८ ४२पामा मावत छ । परीपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy