SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्विपक्षस्कार० सू. ३९ ऋषभस्वामिनः त्रिगज्जनपूजनीयताप्ररूपणम् ३३५ विगोप्य, दाय दयिकानां परिभाज्य, सुदर्शनायां शिबिकायां, सदेवमनुशासुरवा परिषदा समनुगम्यमानमार्गः शाजिकचक्रिकलाङ्गलिकमुखमालिक पुष्यमाणव वर्षमानकाक्यायक लड मख धंटिकगणः ताभिरिष्टाभिः कान्ताभिः प्रियाभिर्मनोकाभिर्मन मामीभिः उदारामिः कल्याणीभिः शिवाभिः धन्याभिः मङ्गल्याभिः सश्रीकाभिः हृदयगमनीयाभिः दयमहादनीयाभिः कर्णमनोनिवृत्तिकरोभिः अपुनरुक्ताभिः अर्थशतिकाभिः वाग्भिः अनवरतम् अभिनन्दन्तश्च अभिष्टुवन्तश्च एवमवादिषुः जय जय नन्द ! जय जय भद्र ! धर्मेण अभीत: परीषहोपसर्गाणां क्षान्तिक्षमो भयभैरवाणां धर्मे ते अविघ्नं भवतु-इति कृत्वा अभिनन्दन्ति व अभिष्टुवन्ति च । ततः खलु ऋषभः अर्हन् कोशलिको नयनमालासहनः प्रेक्ष्यमाणः प्रेक्ष्यमाण एवं यावन्निर्गच्छति, यथा औपपातिके यावत् माकुलबोलबालं नमः कुर्वन विनीताया राजधान्या मध्यमध्येन निर्गच्छति, आसिकसम्मार्जितसिक्तविक पुष्पोपचारकलितं सिद्धार्थवनविपुलराजमार्ग कुर्वन् हयगजरथप्रकरण पदातिचटकरेण - मन्दं मन्दम् उखतरेणुकं कुर्वन् कुर्वन् यत्रैव सिद्धार्थवनम् उद्यानं यत्रैव अशोकबरपादपः तत्रैव उपा. गच्छति, उपागत्य अशोकवरपादस्य अधः शिविकां स्थापयति, स्थापयित्वा शिविकातः प्रत्यवरोहति, प्रत्यवरुह्य स्वयमेवाभरणालङ्कारम् अवमुञ्चति, अवमुच्य स्वयमेव बतलभिमुष्टिभिलोंचं करोति, कृत्वा षष्ठेन भक्तेन अपानकेन आषाढादिमिनक्षत्रेण योगमुपागते खलु उग्राणां भोगाना राजन्यानां क्षत्रियाणां चतुर्भिः सहस्त्रैः सार्धम् एक देवदूभ्यमादाय मुण्डो भूत्वा अगारात् अनगारतां प्रवजितः ॥सू० ३९॥ टीका-'णाभिस्स णं' इत्यादि । 'णाभिस्स ण कुलगरस्स मरुदेवाए भारियाए कृच्छिसि' नाभेः कुलकरस्य मरुदेव्या भार्यायाः कुक्षौ 'एत्य' अत्र अस्मिन् समये 'ण' खलु 'उसमे इस प्रकार से पन्द्रह कुलकरों में और ऋषभस्वामी में चतुर्दश कुलकरों को साधारण कुलकरता प्रगट करके अब सूत्रकार इनमें असाधारण पुण्यप्रकृति के उदय से समुदभूत त्रिजगज्जनों द्वारा-पूजनीयता प्रगट करने के लिये जिस तरह इनसे ही लोकमें विशिष्ट धर्माधर्मसंज्ञारूप व्यवहार चालू हुए इस बात को दिखाते हैं "णाभिस्स णं कुलकरस्स मरुदेवाए भारियाए" इत्यादि । टोकार्थ-'णाभिस्स णं कुलकरस्स मरुदेवाए भरियाए कुच्छिंसि एस्थणं उसमे णाम मरहा" नाभि कुलकर को मरुदेवी भार्या की कुक्षि में इस समय ऋषभ नाम के अर्हन्त-देव, मनुष्य ( આ પ્રમાણે પંદર કુલકરો અને ઋષભ સ્વામીમાં ચતુર્દશ કુલકરોની સાકાર કુલકરતા પ્રકટ કરીને હવે સૂત્રકાર એમનામાં અસાધારણ પુણ્ય પ્રકૃતિના ઉદયથી સમુદત ત્રિજગજજને વડે પૂજનીયતા પ્રકટ કરવા માટે જે રીતે એમના વડે જ લેકમાં વિશિષ્ટ ધમધર્મ સંજ્ઞા રૂપ વ્યવહારો પ્રચલિત થયા, એ વાતને સ્પષ્ટ કરે છે__ 'नाभिस्स ण कुलगरस्स मरुदेवार भारियाए' इत्यादि सूत्र ॥३९॥ । ટીકાર્યું–નાભિકુલકરની મરુદેવી ભર્યાની કુક્ષીમાંથી ઋષભ નામના અન્ત દેવ, મનુષ્ય અને - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy