SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२८ जम्बूद्वीपरतिरो णामं दंडणीई होत्था ते णं मणुया धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति |सू० ३८॥ ___छाया-तत्र खलु सुमति प्रतिश्रुति सोमङ्कर सीमन्धर क्षेमङ्कराणाम् एतेषां पञ्चानां कुलकराणां हाकरो नाम दण्डनीतिरभवत्. ते खलु मनुजा हाकेरेण दण्डेन हताः सन्तो लज्जिता विलज्जिता व्यर्द्धा भीतास्तूष्णीका विनयावनतास्तिष्ठन्ति । तत्र खलु क्षेमन्धर विमलवाहन चक्षुष्मद यशस्वद भिचन्द्राणाम् पतेषां खलु .पञ्चानां कुलकराणां माकरो नाम दण्डनीतिरभवत्, ते खलु मनुजा माकारेण दण्डेन हताः सन्तो यावत् तिष्ठति । तत्र खलु चन्द्राभप्रसेनजिन्मरुदेव नाभि ऋषभाणाम् एतेषां स्खलु पञ्चानां कुलकराणां धिक्कारो नाम दण्डनीति रभवत् , ते खलु मनुजा धिक्कारेण दण्डेन हताः सन्तो यावत् तिष्ठन्ति ॥सू० ३८॥ एते कुलकरत्वं कथं कृतवन्तः ? इत्यह टीका--तत्थ णं' इत्यादि, 'तत्थ' तत्र - तेषु पञ्चदशसंख्यकेषु कुलकरेषु मध्ये 'ण' खलु 'सुमइ पडिस्सुइ सीमकर सीमंधर खेमकगणं एएसिं पचण्ड कुलगराणं' सुमति प्रतिश्रुति सीमङ्करसीमन्धरक्षेमङ्कराणाम् एतेषां पञ्चानां कुलकराणां काले 'हकारे' हाकारो = 'हा' इत्यधिक्षेपार्थकः शब्दस्तस्य करणम् नाम 'दंडणीई' दण्डनीतिः - दण्डनं दण्डः = अपराधिनामनुशासनं तत्र नीतिः = न्यायः 'होत्था' अभवत् = समुत्पन्नः । अत्रेदं बोध्यम् तृतीयारकान्ते कालदोषेण अल्पीभूतेषु कल्पवृक्षेषु सन्तु, तत्र तेषां युगलिकमनुजानां ममत्वे जायमाने ते कल्पवृक्षाः तै मनुजैः स्वकीयत्वेन परीगृहीताः । तत्रान्य परिगृहीते कस्मिंश्चित् कल्पवृक्षे केनचिद अब इन्होंने कुलकरता कैसे की-इस बात का कथन सूत्रकार करते हैं "तत्थ णं सुमइ, पडिस्सुइ सीमंकर, सीमंधर, खेमंकराणं एएसिं पंचण्ह" इत्यादि । टीकार्थ-"तत्थ णं सुमइ पडिस्सुइ, सीमंकर, सीमंधर खेम कराणं एएसिं पंचण्हं" इन पन्द्रह कुलकरों में से सुमति, प्रतिश्रुत, सीमंकर, सीमंबर और क्षेमं कर इन पांच कुलकरों के समय में "हाहाकार" इस नाम की दण्डनीति थी, "हा" यह शब्द अधिक्षेप का वाचक है।, इसका करना हाहाकार है, अपराधियों को अनुशासन में लेना यह दण्ड है, इस दण्ड के लिये जो नीति-न्याय है वह दण्डनोति है, यहां ऐसा समझ लेना चाहिये-तृतीय आरक के अन्त में कालदोष के प्रभाव से जब कल्पवृक्ष थोडे से रह गये -तब उन कल्पवृक्षों के ऊपर उन युगलिक હવે તેમણે કુલકરતા કેવી રીતે કરી ? આ વાતનું સૂત્રકાર કથન કરે છે– 'तत्थण सुमइ पडिस्सुइ सीमंकर सीमंधर खेमकराणं पएसि एचण्हं'- इत्यादि-सूत्र ॥३०॥ ટીક થૈ---એ ૧૫ કુલકરોમાંથી સુમતિ, પ્રવિંઋતિ સીમંકર, સી મધુર, અને ક્ષેમકર એ पांस खान सय हाहाकार' नामे १९७नीतिती. 'हा' ४ मधिपाय छे. मेनु કરવું હાહાકાર' છે. પરાધીઓને અનુશાસનમાં રાખવા એ દડના માટે જે નીતિ-ન્યાય છે, તે દડનીતિ છે. અહીં આમ સમજવું જોઈએ. તૃતીય આરકતા અંતમાં ફાળ દોષના Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy