SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ जम्बद्वीपप्रज्ञतिसूत्रे सुषम दुष्षमाया अन्तिमे त्रिभागे यथा लोकव्यवस्था जाता, तां प्रतिपादयतिमूलम् - तीसे णं समाए पच्छिमे तिभाए पलिओ मट्टमभागावसेसे एत्थ णं इमे पण्णरस कुलंगरा समुप्पज्जित्था तं जहा सुमइ १. पडिस्इ २. सीमंकरे ३. सीमंधरे ४. खेमंकरे ५. खेमंधरे ६. विमलवाहणे ७. चक्खुमं ८ जसमं ९ अभिचंदे १०. चंदामे १९. पसेणइ १२, मरुदेवे १३ नाभी १४ उसमे १५ ति ||सू० ३७॥ छाया-तस्याः खलु समायाः पश्चिमे त्रिभागे पल्योपमाष्टमभागावशेषे अत्र स्खलु इमे पञ्चदश कुलकराः समुदपद्यन्त तद्यथा - सुमतिः १, प्रतिश्रुतिः २, सीमङ्करः ३, सोमन्धरः ४, क्षेमङ्करः ५, क्षेमन्धरः ६, विमलवाहनः ७, चक्षुष्मान् ८, यशस्वान् ९, अभिचन्द्रः १०, चन्द्राभः ११, प्रसेनजित् १२, मरुदेवः १३, माभिः १४, ऋषभः १५, इति ॥ सू० ३७|| टीका- 'तीसे णं' इत्यादि - 'तीसे' तस्याः - सुषम दुष्पमायाः 'णं' खलु 'समाए ' समाया: 'पच्छिमे तिभाए पलिओ मट्टमभागावसेसे' पश्चिमे त्रिभागे पल्योपमाष्टमभागावशेषे कृताष्टभागस्य पल्योपमस्य अष्टमे भागे अवशिष्टे सति, 'एत्थ' अत्र एतदभ्यन्तरे 'णं' खलु 'इमे, इमे वक्ष्यमाण : ' पण्णरस कुळगरा' पञ्चदश कुलकरा :- लोकव्यवस्थाकारिणः कुलकरणशीलाः विशिष्ट बुद्धियुक्ताः पुरुषविशेषाः 'समुपपज्जित्था ' समुदपद्यन्त - समुत्पन्नाः, 'तं जहा ' तद्यथा - 'सुमई' सुमतिरित्यादि पञ्चदशनामानि सूत्रोक्तानि बोध्यानि । ३२४ तृतीय आरे के तीन त्रिभाग किये गये हैं ॥३६॥ इस आरे के अन्तिम त्रिभाग में जैसी लोक की व्यवस्था होती है अब सूत्रकार उसका प्रतिपादन करते हैं- 'तीसे णं समाए पच्छिमे विभाए पलिओवमहमभागाव से से' इत्यादि । टीकार्थ- उस सुषम दुष्षमा नामके तृतीय आरे के अन्तिम त्रिभाग की समाप्ति होने में जब पल्योपम का आठवां भागमात्र समय बाको रहता है तब ये "इमे पण्णरस कुलगरा समुप्पज्जित्था ” १५ कुलकर उस समय उत्पन्न होते हैं-"तं जहा" उनके नाम इस प्रकार से हैं" सुमई १, पडिस्सुई २, सीमंकरे ३, सीमंधरे 8, खेमैंकरे, ५, खेमंधरे ६, विमलवाहणे ७, चરૂપમાં આવી જાય છે. આ કારણાથી આ તૃતીય આરકના ત્રણ ત્રિભાગા કરવામાં આવેલ છે.૩૬ા ટીકા—આ સ્મારકના અંતિમ ત્રિભાગમાં જેવી લેકની વ્યવસ્થા હાય છે. તે વિષે વે સૂત્રકાર પ્રતિપાદન કરે છે. 'तीले णं समाए पच्छिमे विभाष पलिभवमट्ठ भागावसेसे' इत्यादि सूत्र ॥३७॥ ॥ ટીકા—તે સુષમદુખમા નામક તૃતીય આરાના અંતિમ ત્રિભાગની સમાપ્તિ થવામાં क्यारे पहयेापमने आ भी लोग भात्र माडी र छे त्यारे थे "हमें पण्णरस कुलगरा समुदयज्जित्था १५ । ते समये उत्पन्न थाय छे. 'तू जहा " तेभना नाम या प्रमाणे छे. 'म १, डिस्सु २, सीमकरे ३, सीमंधरे ४, खेमंकरे ५, खेमन्धरे ६, विमलवाहणे ८, चक्खुमं ८, जसमं ९, अभिचंदे १०, चंदामे ११, पसेणई १२, महदेवे १३, णाभी १४, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy