SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका द्वि. वक्षस्कार ३६ तृतीयारकनिरूपणम् सुषमदुष्षमायाः समाया भागत्रये कृते प्रथममध्यमपश्चिमात्यो भागा भवन्ति । तत्र द्विकोटीकोटिसागरोपमाप्रमाणः सुषम दुषमाकालो भवति । द्विकोटीकोटिराशिस्त्रिभिर्विभक्तः सन् षट् षष्टिकोटिसहस्राणि षट्कोटिशतानि षट् पष्ठिकोटयः षट्पष्टिलक्षाणि षट्षष्टिः सहस्राणि षट् शतानि षट्षष्ठिश्च सागरोपमाणि द्वौ च सागरोपमत्रिभागौ इति लभ्यते, स्थापनाचेयम् ६६६६६६६६६६६६६६२ इति । एवं च प्रत्येकस्मिन् भागे पूर्वोक्त संख्या विज्ञेयेति । अत्र गौतमस्वामी पृच्छति-'जंबुद्दीवेणं भंते ! दीवे इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभागेसु भरहस्स वासस्स केरिसए' हे भदन्त ! जम्बूद्वीपे खलु अस्याम् अवसर्पिण्यां सुषमदुष्षमायाः समायाः प्रथममध्यमयोस्त्रिभागयोः भरतस्य वर्षस्य कीदृशः-किं प्रकारका 'आयारभावपडोयारे' आकारभावप्रत्यवतार:-स्वरूपपर्यायप्रादुर्भावोऽभवत् ? इति गौतमस्य 'पुच्छा' पृच्छा=प्रश्नः । भगवानाह—'गोयमा !' हे गौतम ! अस्यां समायां 'भूमिभागे' भूमिभागः भरतक्षेत्र भूमिप्रदेशो 'बहुसमरमणिज्जे होत्था' बहुसम रमणीयोऽभवत् । अत्र सर्व पूर्ववद् वोध्यम् । एतदेव सूचयति-'सो चेव गमो णोयव्यो' स एव गमो नेतव्यः इति । स एव-पूर्वोक्त प्रथम, मध्यमऔर पश्चिम इस प्रकार से तीन भाग हुए हैं, इस तृतीय काल का समय कोडाकोडी सागरोपम प्रमाण है, इस राशि को जब तीन से विभक्त किया जाता है. तब इसका एकभाग ६६६६६६६६६६६६६६ इतना होता हैं इतना ही प्रमाण द्वितीयभाग का और इतना हो प्रमाण तृतीयभाग का होता है, अब गौतम स्वामी प्रभु से पुनः ऐसा पूछते हैं-"जंबू दीवे गं भंते ! दीवे इमीसे ओसप्पिणीए सुसम दुस्समाए समाए पढ़ममज्झिमेसु तिभाएसु भरहस्स वासस्स केरिसए आयारभावपडोयारे पुच्छा" हे भदन्त ! जब इस जम्बूद्वीपान्तर्गत भरत क्षेत्र में अवसर्पिणी काल की स्थिति में सुषम दुषमा काल वर्तता है उस समय में इसके प्रथमत्रिभाग और मध्यमत्रिभाग में भरत क्षेत्र का क्या स्वरूप होता है ? इसके उत्तर में प्रभु कहते हैं-"गोयमा बहुसमरमणिज्जे भूमिभागे होत्था सो चेव गमो णेयवो णाणत्तं दो घणुसहस्साई उटुं उच्चत्तेणं" છે. એક પ્રથમ વિભાગમાં, દ્વિતીય મધ્યમ વિભાગમાં અને તૃતીય પશ્ચિમ વિભાગમાં આત તાપણું આ પ્રમાણે છે કે આ તૃતીય કાળના પ્રથમ, મધ્યમ અને પશ્ચિમ આ પ્રમાણે ત્રણ ભાગે થયેલા છે. આ તૃતીય કાળને સમય બે કેડા-કેડી સાગરોપમ પ્રમાણ છે. આ સંખ્યાને જ્યારે ત્રણથી વિભક્ત કરવામાં આવે છે ત્યારે તેનો એક ભાગ ६६६६६६६६६६६६६६३ माटला थाय छे. या प्रभार द्वितीय भने माट प्रमाण तुतीय भागनु हाय छे. हवे गौतम प्रभुने ३२ प्रश्न ४२ छ -“जवुद्दीवेणं भंते ! दीवे इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेंसु तिभाएसु भरहस्स वासस्स केरिसए आयारभावपडोयारे पुच्छा" महन्त ! न्यारे दीपान्तर्गत ભરત ક્ષેત્રમાં અવસર્પિણી કાળની સ્થિતિમાં સુષમ દુષમા કાળ વતે છે તે સમયે આના પ્રથમ ત્રિભાગ અને મધ્યમ વિભાગમાં ભરતક્ષેત્રનું કેવું સ્વરૂપ હોય છે. એના જવાબમાં प्रभु ४३ छ–“गोयमा बहुसमरमणिज्जे भूमिभागे होत्था सो चेव गमो यवो णाणत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy