SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. ३६ तृतीयारकस्वरूपनिरूपणम् सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएसु भरहस्स वासस्स केरि सए आयारभावपडोयारे पुच्छा ? गोयमा ! बहुसमरमणिज्जे भूमिभागे होत्था, सो चेव गमो णेयव्यो णाणत्तं दो धणुसहस्सोई उड्ढे उच्चत्तेणं चउ सट्ठिपिट्ठकरंडगा चउत्थभत्तस्स आहारत्थे समुपज्जइ ठिई पलिओ. वमं, एगूणसीइ राईदियाइं सारखंति संगोवेंति जाव देवलोगपरिग्गहिया णं ते मणुया पण्णत्ता समणाउसो ! । तीसे णं भंते ! समाए पच्छिमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था ? गोयमा बहसमरमणिज्जे भूमिभागे होत्था, से जहा णामए अलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए, तं जहा कित्तिमेहिं चेव अकित्तिमेहिं चेव तीसे णं भंते ! समाए पच्छिमेतिभाए भरहे वासे मणुयाणं केरिसए आयारभावपडोयारे होत्था गोयमा ! तेसि मणुयाणं छविहे संघयणे, छबिहे संठाणे, बहूनि धणुसयाणि उद्धं उच्चत्तेणं, जहण्णेणं संखिज्जाणि वासाणि उक्कोसेणं असंखिज्जाणि वासाणि आउ यं पालंति, पालित्ता अप्पेगइया णिरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुस्सगामी अप्पेगइया देवगामी अप्पेगइया सिझंति जाव सव्वदुक्खाणमंतं क रेति ॥सू० ३६॥ छाया-तस्यां स्खलु समायां तिसृभिः सागरोपमकोटिकोटिभिःकाले व्यतिक्रान्ते अनन्तैः बर्णपर्यवैः यावत् अनन्तगुणपरिहाण्या परिहीयमाणे परिहीयमाणे अत्र स्खलु सुषमदुष्षमा नाम समा प्रत्यपद्यत श्रमणायुष्मन् !, सा खलु समा त्रिधा विभज्यते-प्रथमस्त्रिभागः १, मध्यमस्त्रिभागः २, पश्चिमस्त्रिभागः ३ । जम्बूद्वीपे खलु भदन्त ! द्वीपे अस्याम अवसर्पिण्यां सुषमदुषमायाः समायाः प्रथममध्यमयोस्त्रिभागयोर्भरतस्य वर्षस्य कीश आकारभावप्रत्यवतारः पृच्छा, गौतम ! बहुसमसमणीयो भूमिभागोऽभवत् स एव गमो नेतव्यः, नानात्वं द्वे धनुस्सहस्त्रे उर्ध्वमुच्चत्वेन, तेषां च मनुजानां चनुष्षष्टिपृष्ठकरण्डकाः, चतुर्थे भक्ते आहारार्थः, समुत्पद्यते, स्थितिः पल्योपमम् , एकोनाशीति रात्रिन्दिवं संरक्षन्ति संगोपयन्ति, यावत् देवलोकपरिगृहीताः खलु ते मनुजाः प्रशप्ताः श्रमणायुष्मन् !। तस्याः खलु समायाः पश्चिमे त्रिभागे भरतस्य कीदृश आकारभावप्रत्यवतारोऽभवत् १, गौतम! बहुसमरमणीयो भूमि भागोऽभवत् , तद्यथानाम आलिङ्गपुष्कर इति वा यावत् मणिभिरुपशोभितः तद्यथा-कृत्रिमैश्चैव अकृत्रिमैश्चैव । तस्याः खलु समायाः पश्चिमे त्रिभागे भरते वर्षे मनुजानां कीडश आकारभाव प्रत्यवतारोऽभवत् ', गौतम ! तेषां खलु मनुष्याणां षडविधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy