SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९६ जम्बद्वीपप्रज्ञप्तिसूत्रे नायुष्केषु वा सुरेषु समुत्पद्यन्ते इति तेषां भवनपत्यादीशानान्नेष्वेव सुरेषूत्पत्तिसंभव इति । 'कालमासे कालं कृत्वा' इति कथनेन तेषां युगलिकानामकालमरणाभाव उक्तः । 'युगलिनो हि स्वापत्यानि एकोनपश्चाशदिवसान् संरक्षन्ति संगोषयन्ति' इत्युक्तम् । तत्र ते कियत्सु दिवसेषु कोदृशा भवति ? इत्यत्र केचिदेवमाहुः 'सप्तोत्तानशयालिहन्ति दिवसान् स्माङ्गुष्ठमार्यास्ततः, को रिङ्खन्ति पदेस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्यभोगोद्गताः सप्ताहेन ततो भवन्ति सुगादानेऽपि योग्यास्ततः ॥९॥ इति । अयमर्थः आर्याः-युगलिनः सप्त दिवसान् जन्मदिवसात् सप्तदिवसावधिकालं यावत् प्रथमे सप्ताहे उत्तानशयाः अतिबालाः सन्तः स्वाङ्गुष्ठं लिहन्ति -चूषन्ति सतो द्वितीये सप्ताहे सप्तदिवसान यावत् पदैः-चरणैः कृत्वा को-पृथिव्यां रिङन्ति-रिङ्खन्ति-जानुघुटीकाभ्यां अपत्यों को ४९ दिन तक पालते हैं और ऊनका संरक्षण .रते हैं ऐसा जो कहा गया हैसो इन दिनों में इन अपत्यों को क्या स्थिति होती रहती हैं, इस विषय में कितनेक जनों का ऐसा कहना है । "सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः, को रिन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्य भोगोगताः, सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः ॥ इसका अभिप्राय ऐसा है कि ये युगलिकजन जब से जन्म लेते हैं तब से ७ सात दिन तक तोअर्थात प्रथम सप्ताह में तो- ऊपर की ओर मुंह करके सोते २ अपने अंगुष्ठ को चसते रहते हैं फिर द्वितीय सताह में जमीन पर एवं घुटनों के बल सरकने लगते हैं, तृतीय सप्ताह में ये આ યુગલિક જીનું અકાલમાં મરણ થતું નથી. એઓ પિતાના અપોન ૪ દિવસ સધી લાલન-પાલન અને સંરક્ષણ કરે છે, એવું જે કહેવામાં આવ્યું છે તે એ દિવસો 5. અપચાની કેવી સ્થિતિ થતી રહે છે. આ સંબંધમાં કેટલાક લોકેાનું આ પ્રમાણે કહેવું છે કે सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः को रिङखन्ति पदैस्ततः कलगिरो यान्ति स्खलदर्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्य भागोदगताः । सप्ताहेन ततो भवन्ति सुदगादानेऽपि योग्यास्ततः ॥ એના અભિપ્રાય આ પ્રમાણે છે કે એ યુગલાદિ જને જ્યારથી જન્મ ગ્રહણ કરે છે ત્યારથી ૭ દિવસ સુધી તા એટલે કે પ્રથમ સપ્તાહ માં તે ઉપરની તરફ મો. કરીને સૂતાં સૂતાં જ પોતાના અંગુષ્ઠને ચૂસતા રહે છે. પછી બીજા સપ્તાહમાં પૃથ્વી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy