SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-द्वि. वक्षस्कार सू. ३२ डिम्बादिविषयक प्रश्नोत्तराणि तान् शत्रून् किङ्कर्त्तव्यविमूढान् कुर्वन्ति । गरुड पर्वतादि महास्त्राण्यपि स्वस्वनामानुरूपकार्याणि कृत्वा शत्रुदले विघ्नमुत्पादयन्तीति बोध्यम् । उक्तंच - “चित्रंश्रेणिक ! ते बाणा भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः शरीरे नागमूर्त्तयः ॥ १ ॥ क्षणं बाणाः क्षणं दण्डाः क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथाचिन्तितमूर्तयः ॥ २ ॥ 'महा पुरिस पडणार वा' महापुरुषपतनानीति वा - महापुरुषपतनानि - महापुरुषा :राजप्रभृतयः, तेषां पतनानि - युद्धादौ कालधर्मप्राप्तयः, 'महारुहिरणिवडणाइ वा महारुरिनिपतनानीति वा ?, महारुधिराणां - राजादिरुधिराणां निपतनानि - प्रवाहरूपेण वहनानि । भगवानाह - 'गोयमा ! णो इणट्ठे समट्ठे ' हे गौतम ! नो अयमर्थः समर्थः, 'ववगयवेराणुबंधाणं ते मणुया' यतस्ते खलु मनुजा व्यपगतवैरानुबन्धाः - व्यपगतो- दूरीभूतो वैरस्य शत्रुताया अनुबन्ध: - सम्बन्धो येभ्यस्ते तथाभूताः 'पण्णत्ता' प्रज्ञप्ताः । पुनर्गौतमपृच्छति-'अत्थि णं भंते ! तीसे समाए भरहे वासे दुब्भूयाणी वा' हे भदन्त ! सन्ति २८७ शत्रुपक्ष में गहन अन्धकार उत्पन्न करके शत्रुओं को किंकर्तव्यविमूढ़ बना देते हैं, इसी तरह जो गरुड़ास्त्र एवं पर्वतास्त्र होते हैं वे भी अपने अपने नामके अनुरूप कार्य करके शत्रुदल में विघ्न बाधाओं को उपस्थित करते हैं उक्तं च - चित्रं श्रेणिक ! ते बाण भवन्ति धनुराश्रिताः । उल्कारूपाश्च गर्जन्तः शरीरे नागमूर्त्तयः || १ || क्षणं बाणाः क्षणं दण्डा क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते यथाचिन्तितमूर्त्तयः ॥२॥ महापुरुषों का पतन होता है ? राजा आदि जनो को यहां महापुरुष शब्द से कहा गया है तथा च राजा आदि महापुरूषों की उस काल में भरतक्षेत्र में युद्ध के अवसर में मृत्यु होती है ? महारुधिर का पात होता हैं ? प्रवाहरूप से रक्तपात होता हैं ? इस प्रकार के इन प्रश्नों के उत्तर में प्रभु गौतम से कहते हैं हे गोतम ! " णो इणडे समङ्के " यह अर्थ समर्थ नहीं है क्योकि "ववयवेराणुबंधाणं ते मणुया पण्णत्ता" उस काल के होते हैं, अब गौतमस्वामी पुनः ऐसा पूछते हैं "अत्थिणं भंते ! तीसे मनुष्य वैरभाव से रहित समाए भरहे वासे दुब्भू છે. જે તામસ મખાણુ હાય છે તે શત્રુ પક્ષમાં પ્રગાઢ અંધકાર કતવ્ય વિમૂઢ મનાવી મૂકે છે આ પ્રમાણે જે ગરૂડાસ્ર અને તપેાતાના નામની વિશેષતા મુજબ કાર્ય કરીને શત્રુલમાં अत्पन्न १२ छ. उक्तंचः चित्रं श्रेणिक ! ते वाणा भवन्ति धनुराश्रिता: । उल्कारूपाश्च गच्छन्तः शरीरं नगमूर्तयः ॥१॥ क्षणं बाणः क्षणं दण्डाः क्षण पाशत्वमागताः । आमरा ह्यस्त्र मेदास्ते यथाचिन्तित मूर्तयः ॥ २॥ મહાપુરુષોનું પતન હાય છે ? રાજા વગેરે લેાકેાને અહીં મહાપુરૂષ શબ્દ વડે સમાપ્તિ કરવામાં આવ્યા છે. તેમજ રાજા વગેરે મહાપુરૂષનુ તે કાળમાં શરતતીર્થમાં યુદ્ધનાસમયે મત્યુ થાય છે ? મહારક્તપાત થાય છે ? વાહુરૂપમાં રક્તપાત થાય છે ? આપ્રમાણે એ પ્રાનાना उत्तरमा प्रभु गौतमने हे हे हे गौतम! "णो इण्ठे समडे" आ अर्थ समर्थ नथी Jain Education International ઊત્પન્ન કરીને શત્રુઓને કિ પ તામ્ર હાય છે તે પણ પે અનેક જાતની વિઘ્ન-માયાએ भट्ठे 'ववगय वेराणुबंधा णं ते मणुआ पण्णत्ता" ते अजना मनुष्यो वेलावथी रडित हाय छे. हवे गौतम स्वामी दूरी भी तो प्रश्न हे “अस्थि णं भंते ! तीसे } For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy