SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-धि. वक्षस्कार सू. ३१ गड्डादिविषयकप्रश्नोत्तराणि २८१ मूलम्-अस्थि णं भंते ! तीसे समाए भरहे वासे गड्डाइवा दरीइवा ओवायाइ वा पवायाइ वा विसमाइ वा विज्जलाइ वा ? णो इगटे समढे, भरहे वासे बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा० । अत्थि णं भंते ! तीसे समाए भरहे वासे खाण्इ चा कंटगाइ वा तणाइ वा कयवराइ वा ? णो इणढे समढे, ववगय खाणुकंटगतणकयवरा णं सा समा पण्णत्ता । अस्थि णं मंते ! तीसे समाए भरहे वासे डंसाइ वा मसगाइ वा जूआइ वा लिक्खाइ वा ढिकुणाइ वा आइ वा ?, णो इणढे समढे, ववगयडंसमसगजूअलिक्खर्दिकुणपिसुआ उवद्दव विरहिया णं सा समा पण्णत्ता । अस्थि णं भंते ! तीसे समाए भरहे वासे अहीइ वा अयगराइ वा ? हंता ! अत्थि णो चेवणं तेसिं मणुयाणं आबाहं वो जाव प गइ भद या णं ते बोलगगणा पण्णत्ता ॥ ॥सू०३१॥ - छाया - सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे गर्ता इति वा, दर्य इति षा, अवपाता इति वा, प्रपाता इति वा, विषमानिति वा, विजलानिति वा,? नो अयमर्थः समर्थः, भरने वर्षे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्यथा नामकम्-आलिङ्गपुष्कर इति वा० । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे स्थाणव इति वा कण्टका इति वा तृणानीति वा कचवरा इति वा ? नो अयमर्थः समर्थः, व्यापगतस्थाणुकण्टक तृण कचधरा खलु सालमा प्रज्ञप्ताः । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे दशा इति वामशका इति वा पिशुका इति वा ? नो अयमर्थः समर्थः, व्यपगतदंशमक यूकालिक्षाढिकुणपिशुका, उपद्रवविरहिता खलु सा समा प्राप्ताः । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे अहय इति वा अजगरा इति वा ? हन्त ! सन्ति नो चैव खलु तेषां मनुजानाम् आवाधां वा यावत् प्रकृतिभद्रकाः खलु व्यालकगणाः प्रक्षप्ताः ॥३१॥ टीका-'अस्थि णं' इत्यादि ।। 'अस्थि णं भंते ! तीसे समाए भरहे वासे गड्डाइवा' हे भदन्त ? सन्ति खलु तस्यां समायां भरते वर्षे गर्ता इति वा ? गर्ताः 'गढ्ढा-खड्डा' इति भाषा प्रसिद्धाः, 'अस्थिणं भंते तीसे समाए भरहेवासे' इत्यादि टीकार्थ-'पस्थिणं भंते तीसे समाए भरहे वासे गड्डाइ वा दरीइ वा" गौतम स्वामीने इस सूत्र द्वारा प्रभुसे ऐसा पूछा है हे भदन्त क्या उस काल में सुषमसुषमा नामक आरे में इस भरत क्षेत्रमें गहे 'अस्थि ण भंते तीसे समाए भरहे वासे गडाइ वा दरीहवा' इत्यादि सूत्र ३१॥ टी-डवे गौतम मा सूत्रपडे प्रभुने यातना प्रश्न छ, 'अस्थिण भंतेतीसे समाए भरहे वासे. महन्त ! मां सुषम सुषमा नामना मारामा मारत क्षेत्रमा "३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy