SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७६ जम्बूद्वोपप्रज्ञप्तिसूत्रे सरभाइ वा चमराइ वा कुरंगाइ वो गोकण्णाइ वा ? हंता अस्थि, णो चेव णं तेसिं परिभोगत्ताए हव्व मागच्छंति । अस्थि णं भंते ! तीसे समाए भरहे वासे सीहाइ वा वग्धाइ वा विगाइ वा दीवियाइ वा अच्छोइ वा तरच्छाइ वा सियालाइ वा विडालाइ वा सुणगाइ वा कोकंतियाइ वा कोलसुणगोइ वा ? हंता अत्थि, णो चेव णं तेसिं मणुयाणं आवाहं वा वाबाहं वा छविच्छेयं वा उप्पायेंति पगइभद्दयो णं ते सावयगणो पण्णत्ता समणाउसो ! अत्थि णं भंते ! तीसे समाए भरहे वासे साली इ वो वीहीइ वा गोहुमाइ वा जवाइ वा जव जवाइ वो, कलोयाइ वा मयूराइ वा मुग्गाइ वो मोसाइ वा तिलाइ वा कुलत्थाइ वा णिप्फावाइ वो आलिसंदगोइ वा अयसीइ वा कुसुंभाइ वा कोदवाइ वो कंगुत्ति वा वरगाइ बा रालगाइ बा सणाइ वा सरिसवाइ वा मूलगबीयोइ ? हंता अत्थि णो चेव णं तेसिं मणुयाणं परिभोगत्तोए हव्वमागच्छति ॥सू० ३०॥ छाया-सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे शकटानीति वा रथा इति वा यानानीति वा युग्यानोति वा गिल्ल्यइति वा थिल्ल्यइति वा शिविका इति वा स्यन्दमानिका इति वा ? नो अयमर्थः समर्थः, पादचारविहाराः खलु ते मनुजाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! तस्यां समायां भरते वर्षे गाव इति महिष्य इति वा अजा इति वा एडका इति वा ? हन्त ! सन्ति, न चैव खलु तेषां मनुजानां परिभोग्यतया हव्यमागच्छन्ति । सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा गवया इतिवा अजा इति वा पडका इति वा प्रश्रया इति वा मृगा इति वा वराहा इति वा रुक्ख इति वा शरभा इति वा चमरा इति वा कुरङ्गा इति वा गोकर्णा इति वा ? हन्त ! सन्ति नो चैव खलु तेषां परिभोग्यतया हव्यमागन्छन्ति । सन्ति खलु भदन्त ! तस्या समायाँ भरतें वर्षे सिंहा इति वा व्याघ्रा इति वा वृ का इति वा द्वीपिका इति वा ऋक्षा इति वा तरक्षव इति वा शृगाला इति वा बिडाला इति वा शुनका इति वा कोकन्तिका इति वा कोलशुनका इति वा १ हन्त ! सन्ति, नो चव खलु तेषां मनुजानाम् आबाधांः वा याबाधां वा छविच्छेदं वा उत्पादयन्ति, प्रकृतिभद्रकाः खलु ते श्वापदगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! तस्यां सम यां भरते वर्षे शालय इति वा व्रीहय इति वा गोधूमा इति वा यवा इति वा यवयवा इति वा कलाया इति वा मसूरा इति वा मुद्गा इति वा माषा इति वा तिला इति वा कुलत्था इति वा नि व्यावा इति वा आलिसन्दका इति वा अल्स्य इति बा कुसुम्भा इति वा कोद्रवा इति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy