SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ प्रकाशिक टोका द्वि. वक्षस्कार सू. सुषमसुषमाकाले राजादि विषयप्रश्नोत्तराणि २६५ खलु ते मनुजाः प्राप्ताः श्रमणायुष्नन् । अस्ति खलु भदन्त । तस्यां समायां भरते वर्षे माते ति वा पितेति वा नातेति वा भगिनीति वा भार्येति बर्बा पुत्र इति वा दुहितेति वा स्नुषे ति वा ? हन्त । अस्ति , नौ चैव खलु तेषां मनुजानां तीन प्रेमानुबन्धनं समुत्पद्यते । अस्ति खलु भदन्त । भरते वर्षे अरिरितिवा वैरिक इतिवा घातक इतिवा वधक इति वा प्रत्यनीक इति वा प्रत्यमित्रमिति वा ? गौतम ! नो अयमर्थः समर्थः, व्यपगतवैरानु. शयाः ख मनुजाः प्राप्ताः श्रमणायुष्मन् । अस्ति खल भदन्त भरते वर्षे मित्रमिति वा पयस्य इति वा शायक इति वा संघाटिक इति वा सखेति वा सुहृदिति वा संगत इति वा हन्त अस्ति, नो चैव खलु तेषां मनुजानां तीन रागबन्धनं समुत्पद्यते ॥सू०२८॥ टीका- 'अत्थिणं' इत्यादि। गौतम स्वामी पृच्छति-'अस्थि णं भंते ! तीसे समाए भरहे वासे रायाइ वा जुवरायाइवा' हे भदन्त ! अस्ति खलु तस्यां समायां भरते वर्षे राजा इति वा, युवराज इति वा, तत्र राजा-माण्डलिको नरपतिः, युवराजः-नृपत्वेनाभिषेक्ष्यमाणो राजपुत्रः । तथासन्ति,किं तस्यां समायां भरते वर्षे 'इसर तलवर माडंबिय इब्सेहि सेणावइ सत्यवाहाइवा ? ' ईश्वरतलबरमाडंम्बिककौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहा इति वा, तत्र इश्वरः ऐश्वर्यशाली , तलवरः = सन्तुष्टभूपालप्रदत्तपट्टबन्धपरिभूषितराजकल्पः , माडम्बिकः पञ्चशतग्रामाधिपतिः, 'माण्डविकः' इतिच्छाया पक्षे तु छिन्नभिन्नजनाश्रय विशेषो "अस्थि ण भंते! तीसे समाए भरहे वासे” इत्यादि । 'अस्थि णं भंते ! तीसे समाए भरहे वासे रायाइ वा जुवरायाइ वा ईसरतलवर माबियइभ सेट्रिसेणावइसत्यवाहाइवा'' गौतमस्वामी ने यहां ऐसा पूछा है-हे भदन्त ! सुषम सुषमा आरक की मौजूदगी में भरतक्षेत्र में राजा, युवराज, ईश्वर, तलवर, माडम्बिक कौटुम्बिक श्रेष्ठी, सेनापति एवं सार्थवाह ये सब होते हैं क्या ? माण्डलिक राजा का नाम नरपति है । आगे जिस राजपुत्र का नृप के रूप में अभिषेक होने वाला होता है उसका नाम युवराज है, ऐश्वर्य शाली व्यक्ति का नाम ईश्वर है सन्तुष्ट हुए भूपाल के द्वारा प्रदत्त पट्टबन्ध से जो परिभू षित होता है ऐसे राजकल्प व्यक्ति का नाम तलवर है. जो पांच सौ ग्राम का अधिपति होता है उसका नाम माडंविक है "माण्डविक" इस छायापक्ष में जो छिन्न भिन्न जनाश्रय विशेष ___ 'अस्थिण भंते ! तीसे समाए भरहे वासे रायाइ वा जुवरायाइ वा ईसरतलबर मार्ड विय इब्भ सेहि सेणावइसत्थवाहाइवा ? इत्यादि स्त्र २८॥ ટીકાથ-ગૌતમ સ્વામીએ અહીં આ જાતનો પ્રશન કર્યો છે કે હે ભદન્ત! સુષમ સુષમા આરકના સમયમાં ભરતક્ષેત્રમાં રાજા, યુવરાજ, ઈશ્વર, તલવર માડંબિક કૌટુબિક શ્રેષ્ઠી, સેનાપતિ તેમજ સાર્થવાહે એ સ હોય છે ! માંડલિક નરેશ નું નામ નરપેતિ છે આગળ જે રાજપુત્રનું નૃપના રૂપમાં અભિષેક થનાર છે, તેનું નામ યુવરાજ છે. ઐશ્વર્ય શાલી વ્યતિનું નામ ઈશ્વર છે. સંતુષ્ટ થયેલ ભૂપાલ વડે પ્રદત્ત પટ્ટબંધથી જે પરિભૂષિત હોય છે તેવા રાજક૫ વ્યક્તિ નું નામ તલવાર છે. પાંચસો ગ્રામને જે અધિપતિ હોય છે. તેનું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy