SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-द्वि. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २४१ तानि वलिपलितानि वलयः-चर्मशैथिल्यजनिता रेखाविशेषाः पलितानि श्वेतकेशाश्च यासां तास्तथा वार्धकरहिता इ ते भावः तथा 'वंग दुव्वणवाहि दोहग्गसोगमुक्काओ' व्यङ्ग दुर्वण व्याधिदौर्भाग्यशोकमुक्ताः विरुद्धानि अङ्गानि व्यङ्गानि हीनाधिका अवयवाः दुर्वर्णः दुष्टो वर्णः अप्रशस्ता त्वगित्यर्थः व्याधयः-ज्वरादय दौर्भाग्य-वैधव्यं शोकः-पति पुत्रादिमरणजनितो दारिद्रयकृतश्च एभ्यो मुक्ताः-रहिता च पुनः 'उच्चत्तेण' उच्चत्वेन-औन्नत्पेन 'नराण' नराणाम् अपेक्षया 'थोवूणमुस्सियाओ' स्तोकोनं किंचिदून यथा स्यात्तथा उच्छिताः उच्चा-किंचिन्न्यून त्रिगव्यूतोच्छ्रिता इत्यर्थः तथा 'सभावसिंगारचरुवेसाओ' स्वभाव शृङ्गारचारुवेषाः स्वभावतः प्रकृत्या शृङ्गारः श्रृङ्गारानुकूलः चारुः सुन्दरो वेषो यासां तास्तथा स्वभावत एव श्रृङ्गारानुरूप सुवेषशालिन्य इत्यर्थः अनेन केशविरचाधौपाधिकशृकाराभावेन तासां निर्विकारमनस्कता सूचितेति तथा 'संगयगयहसियभणियचिट्ठियविलाससंलार्वाणउणजुत्तोवयारकुसलाओ' संगतगतहसित भणितचेष्टितविलाससंलापनिपुणयुक्तो पचारकुशलाः तत्र-संगतम् उचितं गतं गमनं हसितं हासः भणितं वचनं चेष्टितं चेष्टा व्यापारो विलासः शृङ्गारचेष्टाविशेषः संलापः मिथो भाषणम् एतेषु निपुणाः कुशलाः तथा युक्ताः-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशलाः ततः संगतादिनिपुणान्तपदस्य दुव्वण्णवाहि दोहग्गसोगमुक्काओ" हँस की जैसी इनको चाल होती है इनका स्वर सहकार-आम्र मंजरी के रसास्वाद से जनितानन्द से मत्त हुई कोकिल की वाणो के जैसा मधुर होता है ये बड़ी सुन्दरी होती है, अतएव पास में रहे हुए प्रत्येक व्यक्ति की चाहना के ये विषयभूत ही बनी रहती हैं, कोई भी उनसे द्वेष नहीं करता है, इनके शरीर में चर्म की शिथिलता से जनित रेखाएँ- झुर्रियां नहीं पड़ती हैं और न इनके बाल ही सफेद होते हैं अर्थात् इनके शरीर में वृद्धता नहीं आता है इनके शरीर में होनाधिक अंग नहीं हैं, इनके शरीर की चमड़ी अप्रशस्त वर्णवाली नहीं होती है, ज्वर आदि व्याधियां इन्हें नहीं सताती हैं वैधव्य का दुःख ये नहीं भोगती है और पुत्र का शोक एवं दारि जन्य संक्लेश इनके निकट तक भी नहीं आ पाता है। "उच्चत्तेणय णराण थोवूण मुस्सियाओ सभावसिंगारचारुवेसाओ, संगयगयहसियभणिय चिट्ठियविलास નન્દથી મત્ત થએલી કેફિલની વાણી જે મધુર હોય છે. એઓ બહુ જ સુન્દર હોય છે. એથી નિકટ રહેનારી દરેકે દરેક વ્યક્તિ એમને ચાહે છે. કોઈ એમનાથી દ્વેષ કરતું નથી સામાન્ય વ્યક્તિના શરીરમં ચમની શિથિલતાથી જે પ્રકારની રેખા પડી જાય છે તે પ્રકારની રેખાઓ એટલે કે કરચલિયે એમના શરીર પર પડતી નથી અને એમના વાળ પણ સફેદ થતા નથી અર્થાત્ એમના શરીરમાં કઈ પણ દિવસે ઘડપણુ આવતું નથી. એમના શરી રમાં હીનાધિક—એ હેતા નથી. એમના શરીરની ચામડી અપ્રશસ્ત વર્ણવાળી હોતી નથી. તાવ વગેરે રેગેથી એ એ સર્વે મુક્ત હોય છે. વૈધવ્યનું દુઃખ એ કંઈ પણ દિવસે - ગવતો નથી, અને પુત્રશોક અને દારિદ્રય જન્ય સંકલેશથી એ એ સદા મુકત રહે છે. “જુउयसेण य णराण थोवण-मुस्सियाओ सभावसिंगारवारुबेसाओ संगयगयहसियमणिय चिट्ठिय विलाससलावनिउणजुत्तोवयारकुसलाओ, सुंदरथणजहणवयणकरचलणणयणलावण्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy