SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ सप्तमकल्पवृक्षस्वरूपमाह 'तीसे णं समाए तत्थ तत्थ भरहे वासे देसे तहिं तहिं बहवे चित्तरसा णामं दुमगणा पण्णत्ता समणाउसो ! जहा से सुगंधवरकमलसालि तंदुलविसिणिरुवहयदुद्ध रद्ध सारयघयगुडखण्डमहुमेलिए अइरसे परमण्णे होज्जा उत्तमवण्णगंधमंते, अहवा रणो चक्कवट्टिस्स होज्ज णि उणेहिं सूवपुरिसेहि सज्जिए चउकप्पसेयसित्ते इव ओदणे कलम सालिणिव्वत्तिए विप्पमुक्के सबप्फमिउविसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वुवक्खडे मुसक्खए वण्णगंधरसफरिसजुत्ते बलबीरिय परिणामे इंदियबलपुद्विविवद्धणे खुप्पिपासामहणे पहाणं गुलकढिय खण्डमच्छंडियउवणीएव्यमोअगे सहसमिइगब्भे हवेज्ज परमेहगसंजुत्ते, तहेव ते चित्तरसावि दुमगणा अणेगबहुविह विबिह वीससापरिणयाए भोयणविहीए उववेया कुसबिकुस जाव चिट्ठति इति । । एतच्छाया---तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्ररसा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् !, यथा तत् सुगन्धवर कलम शालि तण्डुलविशिष्ट निरुपहतदुग्धराद्धं शारदघृतगुडखण्डमधुमेलितम् अतिरसं परमान्नं भवेत् उत्तमव गन्धवत् अथवा राज्ञः चक्रवर्तिनः भवेत् निपुणैः सूपपुरुषैः सज्जितः चतुष्कल्पसेकसितः इव ओदनः कलमशालिनिवर्तितः विप्रमुक्तः सबाष्पमृदुविशदसकलसिक्थः अनेक शालनसंयुक्तः अथवा परिपूर्णद्रव्योपस्कृतः सुसंस्कृतः वर्णगन्धरसस्पर्शयुक्तो बलवीर्यपरिणामः इन्द्रियबलपुष्टिबिवर्धन: क्षुत्पिपासामथनः प्रधानगुडकथितखण्डमत्स्यण्डी घृतोपनीत इव मोदकः लक्ष्णसमितागर्भः भवेत् परमेष्टकसंयुक्तः, तथैव ते चित्ररसा अपि द्रुमगणाः अनेकवहु विध विविध विस्त्रसापरिणतेन भोजनविधिना उपपेताः कुशविकुश यावत् तिष्ठन्ति, इति ॥७॥ एतद्व्याख्या-'तीसे णं' इत्यादि । तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवः चित्ररसा:-चित्रः मधुराम्लादि भेदाद नेकप्रकारः, यद्वा-आस्वादकजनाविस्रसा परिणाम से परिणत होकर अनेक प्रकार को माला मों को प्रदान करते हैं । इस सूत्र पाठ गत पदों की व्याख्या जीवाभिगम सूत्र के अनुवाद से जानना चाहिये । - सातवें कल्पवृक्ष का स्वरूप "तींसे गं समाए तत्थ २ भरहे वासे देसे तहिं २ बहवे चित्तरसा णामं दुमगणा पण्णत्ता વખતે અહિંઆ તે ઠેક ઠેકાણે હતાં. એ ચિત્રાંગ જાતિના કલ્પવૃક્ષે તે ભેગ ભૂમિના માણ સેને તથાવિધ વિસસાપરિણામથી પરિણત થઈને અનેક પ્રકારની માળાઓ પ્રદાન કરે છે. આ સૂત્રપાઠગત પદની વ્યાખ્યા જીવાભિગમસૂત્રના અનુવાદમાં કરવામાં આવી છે. સતિમાં ક૯૫વૃક્ષનું વરૂ૫–. "तीसेणं समाए तत्थ २ भरहे वासे तत्थ देसे तहिं २ बहवे चित्तरसा णामं दुमगणा पण्णत्ता समणाउसो' इत्यादि । સાતમા કલ્પવૃક્ષનું નામ ચિત્રરસ છે. પ્રથમ કાળમાં એ ક૯૫વૃક્ષે આ ભરત ક્ષેત્રમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy