SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ૨૦૮ जम्बूद्वोपप्रक्षप्तिसूत्रे सहसा पज्जालिउस्सप्पिय निद्धतेय दिप्पंत विमलगहगणसमप्पहाहि वितिमिरकरसूरपसरिउज्जोयचिल्लियाहिं जालुज्जलप्पहसियाभिरामाहिं सोभमाणा तहेव ते दीबसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेया फलेहि पुण्णा इव विसर्टीति कुसविकुस जाव चिटुंति, इति ।४। ___एतच्छाया-तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवो दीपशिखा नाम दुमगणाः प्रज्ञप्ताः श्रमणाऽऽयुष्मन् !, येथा तत् सन्ध्यारागसमये नवनिधिपतेः दीपिकाचक्रवालवृन्दं प्रभूतवर्तिपर्याप्तस्नेहं घनोज्ज्वलितं तिमिरमईकं कनकनिकरकुसुमितपारिजातकवनप्रकाशं काञ्चनमणिरत्नविमलमहाईतपनीयोज्ज्वलविचित्रदण्डाभिः दीपिकाभिः सहसा प्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमान विमलग्रहणसमप्रभाभिः वितिमिरकरमरप्रसृतोद्योतदीप्यमानाभिः ज्वालोज्ज्वलप्रहसिताभिरामाभिः शोभमानं तथैव ते दीपशिखा अपि द्रुमगणाः अनेक बहुविविधविस्रसापरिणतेन उद्द्योतविधिना उपपेताः फलैश्च विकसन्ति, कुशविकुश यावत् तिष्ठन्ति इति ।४। एतद्व्याख्या--हे श्रमणायुष्मन् ! तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे तत्र तत्र बहवो दीपशिखाः दीपशिखा इव दीपशिखाः, तत्कार्यसम्पादित्वात्, अन्यथा व्याघातकालत्वेन तत्र वढेरभावादीपशिखानामप्यसम्भवात्, नाम प्रसिद्धाः द्रुमगणाः प्रज्ञप्ताः । तान् वर्णयितुं दृष्टान्तमुपन्यस्यति यथा-येन प्रकारेण तत्-प्रसिद्ध सन्ध्या चतुर्थ कल्पवृक्षका स्वरूप"तोसेणं समाए भरहेवासे तत्थ २ देसे तहिं २ बहवे दीवसिहा णामं दुमगणा पण्णत्ता समणाउसो ! जहा दे संझाविरागसमए नवनिहिवइणो दोवियाचकवालविंदे पभूय वट्टिपलित्तणेहे धणि उलिए तिमिरमदए कणगणिगर कुसुमिय परियातगवणप्पगासे कंचणमणिरयणविमलमहरिह तवणिज्जुज्जल विचित्त दंडाहिं दीवियाहिं सहसा पज्जालियो सप्पिय निद्धतेयदिप्पंत विमलगहगणइत्यादि. । चतुर्थ कल्पवृक्ष का नाम द्वीपशिख है ये द्वीपशिख नामके कल्पवृक्ष वहां उस समय जगह २ अनेक स्थलो पर सुशोभित होते हैं । ये अनेक बहुबिध विस्नसा परिणत उद्योतविधि से ચતુર્થ કલ્પવૃક્ષનું સ્વરૂપ – 'तीसेण समाप भरहे वासे तत्थ २ देसे तहिं २ बहवे दोवसिहा णामं दुमगणा पण्णता समणाउसो । जहा से संझाविरागसमए नवनिहिवइणो दीबिया चक्कवाल विदे पभू वहिपलित्तणेहे घणि उज्जलिए तिमिरमदए कणर्गाणगर कुसुमिय पारियातगवणप्पगासे कंचणमणिरयण विमलमहरिय तवणिजुज्ज्वल विवित्त दंडाहि दीवियाहि सहसा पज्जालियो सप्पिय निद्धतेयदिप्पंत विमल गहगण-इत्यादि। ચતુર્થ ક૯૫વૃક્ષનું નામ દ્વીપશિખ છે. દ્વીપૂશિખ નામના કલ્પવૃક્ષો ત્યાં ઠેક ઠેકાણે હોય છે. એ સર્વ વૃક્ષો ત્યાં અનેક એ બહુવિધ વિસસા પરિણત ઉદ્યોતવિધિથી યુક્ત હેયે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy