SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका सू. २१ कालस्वरूपम् ૨૮૨ कोडाकोडीओ कालो सुसमसुसमा' चतस्त्रः सागरकोटाकोटयः कालः सुषमसुषमा इति, योऽवसर्पिण्याः प्रथमो भेदः स इह षष्ठत्वेनावसेय इत्यर्थः । अत्रे बोध्यम्-उत्सपिण्या दुष्षमदुष्पमारूपे प्रथमेऽरके एकविंशतिवर्षसहस्त्राणि, द्वितीये दुष्पमारूपेऽरके एकविंशतिवर्षसहस्त्राणि, दुष्पमसुषमारूपे तृतीयेऽरके द्विचत्वारिंशद्वर्षसहस्रोना एका सागरोपमकोटा कोटी, सुषमदुष्पमारूपे चतुर्थेऽरके द्वे सागरोपमकोटाकोटयो, सुषमारूपे पञ्चमेऽरके तिस्रः सागरोपमकोटाकोटयः, सुषमसुषमारूपे षष्ठेऽरके चतस्रः सागरोपमकोटाकोटयइति सर्व संकलनया दश सागरोपमकोटाकोटय एकस्या मुत्सर्पिण्यां भवन्तीति । ___ अथ प्रकृतमुपसंहरन्-अवसपिण्या उत्सपिण्या उभयोश्च कालमानमाह-दससागरोवमकोडाकोडो भो' इत्यादि तत्र असर्पिणीकाल उत्सर्पिणीकालश्च दशसागरोपमको टे कोटिकः । अवसर्पिण्युत्सर्पिणीरूपं कालचक्रं तु । विंशतिसागरोपमकोटाकोटिकम् इत्यर्थः ॥ सू० २१ ॥ उत्सर्पिणी कोल के आरक१-दुष्पमसुषमा-२१हजार वर्ष की स्थिति । २ - दुष्षमा- २१ हजार वर्ष की स्थिति । ३. -दुष्पमसुषमा-१२ हजार वर्षे कम १ कोडा कोडी सागरोपम की स्थिति । ४-सुषमदुषमा-२ कोडाकोडी सागरोपम की स्थिति । ५-सुषमा--३कोडाकोडी सागरोपम को स्थिति । ६-सुषमसुषमा-४कोडाकोडी सागरोपम की स्थिति । इस सब की संकलना करने से उत्सर्पिणी काल भी १०कोडाकोडी सागरोपम का होता है. इस तरह यह अवसर्पिणीरूप और उत्सर्पिणोरूप काल चक्र २० कोडाकोडी सागरोपम का होना कहा गया है; यही सब विषय “एएणं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडिमो" से लेकर “दस सागरोधमकोडाकोडीओ कालो उस्सप्पिणी, वीसं सागरोवमकोडाकोडीओ ઉત્સર્પિણ કાળના આરક ૧ દુષમ દુષમા-૨૧ હજાર વર્ષની સ્થિતિ. २ दुषमा૩ ષમ સુષમા ૪૨ વર્ષ કમ ૧ કેડા કેડી સાગરોપમનિ સ્થિતિ. ૪ સુષમ દુઃષમાં ૨ કેડા કેડી સાગરોપમની સ્થિતિ, ૫ સુષમાં ૩ કેડા કેડી સાગરોપમની स्थिति, ૬ સુષમ સુષમા ૪ કોડા કડી સાગરોપની સ્થિતિ. આ સર્વની સંકલન કરવાથી ઉત્સર્પિણી કાલ પણ ૧૦ કેડા કેડી સાગરોપમ ને હોય છે. આ પ્રમાણે આ અવસર્પિણુ રૂપ અને ઉ પણ રૂપ કાલ ચક ૨૦ કડા छोडी सागरापमनु छ मे ४ामा मावेस छे, पात "एपणं सागरोवमप्पमाणेणं - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy