SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७८ जम्बूद्वीपप्रचप्तिसूत्रे त्पन्नानाम् वालाग्रकोटोना-देवकुरूत्तरकुरूमनुष्यवालाग्रभागानाम् 'संभट्टे' संभृष्टः आकर्णपूरितः 'सण्णिचिए' सन्निचितः-सं-सम्यक् प्रचयविशेषात् निचित:-निबिडोकृतः, भरिए" भृतः पूर्णः । 'मृले एगाहिय वेहिय तेहिय' इत्यत्र प्राकृतत्वात् षष्ठो बहुवचनलोपः सर्वत्र तृतीयार्थे षष्ठि 'तेणं' तानि पूर्वोक्तानि खलु 'बालग्गा णो कुथेज्जा' वाला ग्राणि न कुथ्येयुः प्रचयविशेषाद् विवराभावाद्वायोः प्रवेशासम्भवाच्चासारतां न प्राप्नुयुः अतएव जो परिविडंसेज्जा' न परिविध्वंसेरन् कतिपय परिशाटनमपि स्वीकृत्य विध्वस्तानि न भवेयुः, तानोत्यस्यार्थवशाद्विभक्तिं विपरिणमय्य द्वितीया बहुवचनान्तत याऽग्रेतन दहनादि क्रियान्वय इति तानि वालाग्राणि 'णो अग्गो डहेज्जा' अग्निः नो दहेन्-न भस्मी कुर्यात् 'णो वाए हरेज्जा' वातः वायुः न हरेत् देशाद्देशान्तरं न नयेत् अत्यन्तनिचितत्वा तत्र वह्नि वाय्वोः सङ्क्रमो न भवतीति तात्पर्यम् । तानि वालाग्राणि 'णो पूइत्ताए हव्वमागच्छेज्जा' पूतितया तिभावं हव्यं कदाचिदपि न गच्छेयुःन कदापि शटितभावं प्राप्नुयुरित्यर्थः ततः तेभ्यः पूर्वोक्तेभ्यो वालाग्रेभ्यः यद्वा 'तोणं' तत तदनन्तरं पूर्वोक्तप्रकारकपल्यभरणानन्तर मित्यर्थः 'वाससए' २ वर्षशते वर्षशते प्रतिवर्षशते 'एगमेगं' एकमेकम्-एकैकम् 'वालग्ग' वालाग्रम् पूर्वोक्तस्वरूपं-प्रमाणविशेषम् 'अवहाय' अपहाय-अपहृत्य 'जावइएणं' यावता-यत्प्रमाणेन 'कालेणं' कालेन 'से उत्तर कुरु के मनुष्यों की ही कोटियों को खूब धांस२ कर भर देना चाहिये. कहीं पर तिल मात्र भी स्थान खाली न रहे इस ढंग से वे उसमें भरना चाहिये. इस तरह भरे जाने पर उनमें विवर-छेद नहीं रहेगा. विवर नहीं रहने से वहां वायु का भी प्रवेश नहीं हो सकेगा, इसलिये न वे सड़ गल सकेंगे और न एक स्थान से दूसरे स्थान पर उडाये जाकर वायु द्वारा रखे जा सकेंगे. निविडरूप से भरे रहने के कारण उन्हें अग्नि भी भस्मसात् नहीं कर सकेगी. इस तरह जब उन बालाग्रकोटियों से वह पल्य आकर्ण अच्छी तरह अत्यन्त निविडरूप से भर जावे-तब उसमें से सौ वर्ष निकल जाने पर एक बालाग्रकोटि निकालनी चाहिये. इस तरह करते २ जितने काल में वह पल्य उन बलाग्रकोटियों से रिक्त होता है, थोड़ा सा भी बालानों का अंश उसमें नहीं चिपका रहता, अत्यन्त रूप से उस पल्य की उन बालानों से शुद्धि हो કરના માણસોના જ હોય-કેટિઓને એકદમ ઠાંસી ઠાંસીને ભરવામાં આવે પણ સ્થાને તલમાત્ર પણ સ્થાન ખાલી હોય નહીં તેમ તેમાં ભરવામાં આવે. આમ ભર્યા પછી તેમાં વિવર રહેશે નહીં વિવર નહી રહેવાથી ત્યાં વાયુ પણ પ્રવિણ થઈ શકશે નહીં. એથી તેઓ સડશે નહીં ઓગળશે નહી અને વાયુ પણ તેમને એક સ્થાનથી ઊડાવી ને અન્યત્ર લઈ જવામાં સમય થશે નહીં નિબિડરૂ૫માં હોવાથી અગ્નિ પણ તેમને ભસ્મ કરી શકી નહીં આ રીતે જ્યારે તે બાલા કેટિએથીતે પલ્પ આકણું સારી રીતે અતીવ નિબિડ રૂપમાં પૂરિત થઈ જાય ત્યારે તેમાં સો વર્ષ નીકલી જવા બ દ એક બાલાચ કોટિ બહાર કાઢવી જોઈએ આમ કરતાં કરતાં જેટલા કાળ માં તે પ૬૧ તે બાલાગ્ર કાટિ એ રિક્ત થાય છે. બાલા ત્રને તપ પણું તેમાં રહે નહી તે પલ્ય એક દમ બાલાગ્રોથી રિક્ત થઈ જાય. એટલે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy