SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६० जम्बूद्वीपप्रशतिसूत्रे प्रयुतं 'चूलिया २' चूलिकाङ्ग चूलिका, 'सीसपहेलिया २' शीर्षप्रहेलिका शीर्षप्रहेलिका इति पर्यन्तं बोध्यम् । अत्र प्रथम प्रथमापेक्षयाऽपरमपरं चतुरशीति लक्षगुणितं बोध्यमिति एतदेव सूचयितुमाह - जाव चउरासीइ सीसपहेलियगसयसहस्साई' यावच्चतुरशीतिः शीर्षप्रहेलिकाङ्गशतसहस्राणि चतुरशीति लक्षशीर्षप्रहेलिकाङ्गानि 'सा एगा सोसप हेलिया' सा एका शीर्षप्रहेलिकेति । अस्याः स्थापना चैवं विज्ञेया, तथाहि - ७५८२६३ २५३०, ७३०१०२४११५, ७९७३५६९९७५, ६९६८९६२१८९, ६६८४८०८०१८ ३२९६ इति चतुष्पञ्चाशदङ्काः, एतदग्रे च चत्वारिंशदधिकं शून्यशतं प्रक्षेण्यम् । एवं चैकस्यां शीर्षप्रहेलिकायां चतुर्नवत्याधिकशतसंख्यकानि अङ्कस्थानानि भवन्तीति । यद्वा - विगुणं विगुणं" इत्यस्य - ' विगुणं विगुणम्' इतिच्छाया । एतत्पक्षे तु यथोत्तरं प्रधानं प्रधानं प्रकर्षयुक्तं यथा स्यात्तथा ज्ञातव्यमिति । ततश्चायमत्र पर्यवसितोऽर्थः होता है, ८४ लाख नलिनाङ्ग का एक नलिन होता है, ८४ लाख नलिन का एक अर्थ - निपूराङ्ग होता है, ८४ लाख अर्थनिपुराङ्ग का एक अर्थनिपूर होता है. ८४ लाख अर्थ - निपूर का एक अयुताङ्ग होता है, ८४ लाख अयुताङ्ग का एक अयुत होता है, ८४ लाख अयुत का एक नयुताङ्ग होताहै, ८४ लाख नयुताङ्ग का एक नयुत होता है, ८४ लाख नयुत का एक प्रयुतात होता है, ८४ लाख प्रयुताङ्ग का एक प्रयुत होता है, ८४ लाख प्रयुत का एक चूलिकाङ्ग होता है, ८४ लाख चूलिकाङ्ग की एक चूलिका होती है, ८४ लाख चूलिका का एक शीर्षप्रहेलिकाङ्ग होता है और ८४लाख शीर्षप्रहेलिकाङ्ग को एक शप्रिहेलिका होती है इस शीर्षप्रहेलिका की स्थापना इस प्रकार से है- ७५८२६३२५३०७३०१०२४११५७९७३५ ६९९७५६९६८९६२१८९६६८४८०८०१८३२९६ ये सब अंक ५४ हैं इनके आगे शून्यों की स्थापना और करनी चाहिये. इस तरह एक शीर्षप्रहेलिका में १९४ - अङ्कस्थान होते हैं, यद्वा"विगुणं विगुणं" की जब संस्कृत छाया "विगुणं विगुणं" ऐसी ही होती है तब इस पक्ष में आगे ૮૪ લાખ નલિન નું એક અનિપૂરાંગ હોય છે. ૮૪ લાખ અનિપુરાંગ બરાબર એક અથ નિપૂર હોય છે. ૮૪ લાખ અથ નિપૂર નુ એક અણુતાંગ હોય છે, ૮૪ લાખ અયુતાંગ ખરાખર એક અયુત હોય છે, ૮૪ લાખ અયુતનું એક નયુતાાંગ હોય છે, ૮૪ લાખ નયુતાંગ ખરાખર એક નયુત હૈયિ છે. ૮૪ લાખ નયુતનુ એક પ્રયુતાંગ હાય છે. ૮૪ લાખ પ્રયુતાંગ ખશખર એક પ્રદ્યુત હોય છે. ૮૪ લાખ પ્રયુતનું એક ચૂલિકાંગ હાય છે, ૮૪ લાખ ચુલિકાંગની એક ચૂલિકા હોય છે, ૮૪ લાખ ચૂલિકાનું એક શીષ પ્રહેલિકાંગ ઢાય છે અને ૮૪લાખ શીષ પ્રહેલિકાંગની એક શીષ પ્રહેલિકા હાય છે. આ શીષ' પ્રહેલિકાની સ્થાપના આ પ્રમાણે છે–૭૫, ૮૨ ૬૩, ૨૫, ૩૦૭૩૦૧૦૨૪૧૧૫, ૭૯૭૩૫૬૯૯૭૫૬૯ ૬૮૯૬૨૧ ૮૯૬૬૮૪૮૦૮૦૧૮૩ ૯૬ એ સ અંક ૫૪ છે. એમની આગળ ૧૪૦ શૂન્યાની સ્થાપના વધારાની કરવી જોઇએ. આ પ્રમાણે એક શીષ પહેલિકામાં ૧૯૪ અંક સ્થાનેા હોય છે. यद्वा- "विगुणं विगुणं" नी संस्कृत छाया विगुणं विगुणं ४ थाय छे से पक्षमां भागण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy