SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ कियद्भिरुच्छ्रवासनिःश्वासैरेको मुहूर्ती भवतीत्याह 'तिष्णि सहस्सा' इत्यादि 'तिणि सहस्सा सत्त य सयाई तेवत्तरिं' त्रीणि सहस्राणि सप्त शतानि त्रिसप्ततिः त्रि सप्तत्यधिकसप्तशत्युत्तरसहस्रत्रय संख्यका 'उसासा' उच्छ्वासा उपलक्षणत्वान्निः श्वासाश्व 'एस मुहूतो' एष मुहूतः मुहूर्ताभिधानः कालः 'सव्वेहिं अनंतनाणीहिं' सर्वै अनन्त ज्ञानिभिः अनन्तज्ञानसम्पन्नैर्जिनैः 'भणिओ' भणितः - उक्त इति । 'एएणं एतेन - अनन्तरोक्त स्वरूपेण 'मुहुत्तप्पमाणेणं तीसं' मुहूर्तप्रमाणेन त्रिंशत् - त्रिंशत्संख्यका 'मुहुत्ता' मुहूर्ता: 'अहोरतो' अहोरात्रः भवति, 'पण्णरस' पञ्चदश- पञ्चदशसंख्यकाः 'अहोरत्ता' अहोरात्राः एक 'पक्खो' पक्षः 'दो पक्खा मासो' द्वौ पक्षौ एको मासः, 'दो मासा उऊ' द्वौ मासौ एकः ऋतुः 'तिष्णि' त्रयः त्रिसंख्यका 'उऊ अयणे' ऋतवः एकमयनम् 'दो अयणा संवच्छरे' द्वे अयने एकः संवत्सरः, 'पंच संवच्छरिए' पञ्च संवत्सरिकं - पञ्च वर्ष परिमितम् एकं 'जुगे' युगम् 'वो' 'विंशति संख्यकानि 'जुगाई वाससए' युगानि वर्ष - शतम् 'दस' दश–दश लेख्यानि 'वाससयाई वाससहस्से' वर्षशतानि वर्षसहस्रम् 'सयं वाससहस्साणं वाससयसहस्से' वर्षसहस्राणां शतं वर्षशतसहस्रम् - वर्षलक्षम्, 'चउरासीईवाससय सहस्साई' चतुरशीति वर्षशतसहस्राणि चतुरशोतिवर्ष लक्षाणि 'से एगे पुब्वंगे' तदेकं पूर्वाङ्गम्, 'चउरासोई पुग्वंगलय सहस्साई' चतुरशीतिः पूर्वाङ्गशतसहस्राणि चतुर शीतलक्षपूर्वाङ्गाणि 'से एगे पुव्वे' तदेकं पूर्वम्, पूर्ववर्ष मानं चैवमभिहितं तथाहि - "पुच्चऐसे मुहूर्त प्रमाण से ३० मुहूर्त का एक अहोरात्र होता है पन्द्रह अहोरात का एक पक्ष होता हैं दो पक्ष का एक मास होता है दो मास को एक ऋतु होती है तीन ऋतुओं का एक अयन होता है, दो अयन का एक संवत्सर होता है, “पंच संबन्छरिए जुगे, बींसं जुगाई वाससए, दसवाससयाई वाससहस्से सयं वाससहस्साणं वाससय सहस्से, चउरासीइ वाससयसहस्साईं से एगे पुर्व्वगे" पांच संवत्सरों का एक युग होता है. वीस युगों का एक सौ वर्ष होता है, १० सौ वर्षों का एक हजार वर्ष होते हैं, १००एक सौ हजार वर्षों के एक लाख वर्ष होते हैं ८४ लाख वर्षों का एक पूर्वाङ्ग होता है, "चउरासीई पुग्वंगसयसहस्साईं से एगे पुग्वे, एवं विगुणं विगुणं णेयवं तुडिए२ अडडे २ अबवे२ हुहुए २ उप्पले २ पउमे २ ત્ર હોય છે. પ`દર અહારાત્રના એક પક્ષ હેાય છે. એ પક્ષનેા એક માસ હાય છે. બે માસની એક ઋતુ હાય છે. ત્રણ ઋતુએનુ' એક અયન હાય છે. એ અયનેા ના એક સ'વત્સર હાય छे. 'पंच सवच्छरिए जुगे, वीसं जुगाई वाससए दसवाससयाई बाससहस्से सयंवास सहस्साणं वाससय सहस्से चउरासी वास सय सहस्लाई से एगे पुव्वंगे" पां સંવત્સર ના એક યુગ હોય છે. વીસ યુગેાના એક સાવ ડાય છે. ૧૦ સેા વર્ષોના એક હજાર વર્ષ હાય છે. ૧૦૦ હજાર વર્ષોંના એક લાખ વર્ષોં હોય છે. ૮૪ લાખ વષોનું यूवींग होय छे, 'चउरासीई पुव्वंगसयसहस्साह से पगे पुव्वे एवं विगुणं विगुण यम् तुडिए २ अडडे २ अववे २ हुहुए २ उपके २ पउमे २ णलिणे अत्थणिउरे २ अउप १५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy