SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० जम्बूद्वीपप्रज्ञप्तिसूत्रे णिउरे २ अउए २ नउए २ चूलिया २ सीसपहेलिया २ जाव चउरासीइ सीसपहेलियग सय सहस्साइं सा एगा सीसपहेलिया । एतोव ताव गणिए एतावताव गणियस्स विसए, तेण परं ओवमिए ॥ सू० २० ॥ छाया-जम्बूद्वीपे खलु भदन्त ! द्वोपे भारते वर्षे कतिविधः कालः प्रज्ञप्तः ? गौतम! द्विविध; कालः प्रज्ञप्तः तद्यथा अवसर्पिणीकाल: १, उत्सर्पिणोकोलश्च २, अवसर्पिणोकालः खलु भदन्त कतिबिधः प्रज्ञप्तः ? गोतम षड्विधः प्रज्ञप्तः तद्यथा सुषमसुषमाकालः १, सुपमाकाल: २, सुषमदुष्षमाकालः ३, दुष्षमसुषमाकालः ४, दुष्षमाकालः ५, दुषमदुष्षमाकालः ६, उत्सर्पिणोकालः खलु भदन्त कतिविधः प्रशप्तः गोतम षडूविधः प्रज्ञप्तः, तद्यथा दुष्षमदु ष्षमाकालः १ यावत् सुषमसुषमाकोलः ६ एकैकस्य खल भदन्त महत्तस्य कियत्यउच्छवा साद्धा व्याख्याताः, गौतम असंख्येयानां समयानों समुदयसमितिसमागमेन सा एका आवलिकेति उच्यते, संख्येयाः आवलिकाः उच्छ्वासः, संख्येयाः आवलिकाः निःश्वासः। दृष्टस्य अनवग्लानस्य निरुपक्लिष्टस्य जन्तोः । एक उच्छ्वासनिःश्वासः एष प्राण इत्युच्यते ॥१॥ सप्त प्राणाः स स्तोकः सप्त स्तोकाः स लवः । लवानां सप्त सप्तत्या, एष मुहूर्त इत्याख्यातः॥२॥ त्रीणि च सहस्राणि सप्त च शतानि त्रिसप्ततिश्च उच्छवासाः । एष मुहूर्ता भणत; सर्वैरनन्तज्ञानिभिः ॥ ३ ॥ एतेन मुहूर्तप्रमाणेन त्रिंशन्मुहर्ता अहोरात्रः, पच्चदश अहोरात्राः पक्षः, द्वौ पक्षौ मासः द्वौ मासो ऋतुः त्रय ऋतवोऽयनम् द्वे अयने संवत्सरः पञ्च संवत्सरिकं युगं विशतिर्युगानि वर्षशतम् दशवर्षशतानि वर्षसहस्र, शतं वर्ष सहस्राणां, चतुरशीतिर्वर्षशतसहस्त्राणि नदेक पूर्वाङ्गं चतुरशोतिः पूर्वाङ्गशतसहस्राणि तदेक पूर्वम्, एवं द्विगुणं द्विगुणं नेतन्य त्रुटितम् २, अववम् २, हुहुकम् २, उत्पलम् २ पद्मम् २ नलिनम् २, अर्थनिपूरम् २, अयुतम् २, नयुतम् २, प्रयुतम् २, चूलिका २, शीर्षप्रहेलिका २, यावच्चतुरशीतिशोर्ष प्रहेलिकाङ्गशतसवस्त्राणि सा एका शीर्षप्रहेलिका । एतावत् तावद् गणितम् एतावान् तावद् गणितस्य विषयः ततः परम् औपमिकम् ॥ २० ॥ कालाधिकारअवस्थित और अनवस्थित काल के भेद से क्षेत्रों के दो प्रकारों को जानते हुए भी गौतम स्वामी साक्षात् शुभ भावों का यहां हास देखकर संभाव्यमान अनवस्थित काल को लक्ष्य में लेकरके प्रभू से पूछते हैं--- अबाधि२-छ અવસ્થિત અને અનવસ્થિત કાળના ભેદથી ક્ષેત્રો ના બે પ્રકારોને જાણવા છતાએ ગૌતમ સ્વામી સાક્ષાત્ શુભ ભાવેને અહીં હાસ જોઈને સંભાવ્યમાન અનવસ્થિત કાળ ને લક્ષ્ય માં રાખી ને પ્રભુને પ્રસન્ન કરે છે– Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy