SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १७ वैताब्याभिधाने कारणनिरूपणम् १३१ वुच्चई' भदन्त । एवम् उच्यते-कथ्यते 'वेयड्ढे पव्वए' वेयड्ढे पव्वए, चैतादयः पर्वतः वैवाढयः पर्वतः ! इति भगवानाह-'गोयमा ! वेयइढेण पत्रए भरहं वासं' हे गौतम ! वैताढयः खलु पर्वतः भरतं वर्ष-क्षेत्र 'दुहा' द्विधा वक्ष्यमाणायां द्वाभ्यां प्रकाराभ्यां विभयमाणे२' विभनन् २- विभक्तं कुर्वन् २ चिट्ठइ' तिष्ठति, 'तं जहा' तद्यथा 'दाहिणइड भरहंच उत्तरद्धभरह' दक्षिणार्द्धभरतंच ? उत्तरार्द्धभरतं च २। एवं भरतवर्षस्य भागद्रयं करोति वैताध्यः एकं दक्षिणमर्द्धम् अपरं चोत्तरमद्धमिति । अत्र वैताढयपर्वतेच 'वेयड्ढगिरिकुमारे य इत्थदेवे परिवसई' वैताहयगिरिकुमारो देवः परिवमति, स च कीदृशः ? इति जिज्ञासायामाह-'महिडूढिए जाव पलिओवमट्टिइए' महर्द्धिको यावत् पल्योपमस्थितिकः इति । अत्र यावच्छब्द संग्राह्याः शब्दा अस्यैवाष्टमसूत्रतो ग्रहीतव्याः, तेषामर्थोऽपि तत्रैव टीकातोऽवबोध्य इति ।। अथ वैताब्यस्यान्वर्थनामत्वे दर्शित हेतुमुपसंहरति-से तेणटेणं' तत्तेनार्थेनेत्यादि-स:-वैतादयः तेन- प्रदर्शितेन अर्थेन कारणेन 'गोयमा, एवं बुच्चई' हे गौतम! एवमुच्यते-'वेयड्ढे पव्वए' वैताढयः पर्वतः २ इति । ___'अदुत्तरं च णं' अथोत्तरम्-अथापरं च खलु “गोयमा ! वेयड्ढस्स पन्ध ‘गोयमा ! वेयड्ढेणं पव्वए भरहं वासं दुहा विभयमाणे चिट्ठई' हे गौतम! वैताढ्यपर्वत भरतक्षेत्र को दो विभागों में विभक्त करता है "तं जहा" जैसे 'दाहिणड्ढभरहं च उत्तर ड्ढभरहं च' इनमें एक का नाम दक्षिणोड़भरत और दूसरे के नाम उत्तरार्द्रभरत है ‘,वेयडूढगिरिकुमारे य इत्थ देवे महिइढिए जाव पलिओवमदिइए परिबसइ', इस वैताढयपर्वत पर वैताढयगिरिकुमार नाम का एक देव रहता है यह महर्द्धिक देव है और इसकी एक पल्योपम की स्थिति है यहां यावत् शब्द से संग्राह्य शब्द इसी सूत्र के अष्टम सूत्रसे जान लेना चाहिये "से तेणद्वेणं गोयमा एवं वुच्चइ वेयड्ढे पवए २' इस कारण हे गौतम! इस पर्वत का नाम वैताढ्य ऐसा मैंने कहा है । “अदुत्तरं च णं गोयमा! वेयड्ढस्स स्वासमा प्रभु छे. "गोमया ! वेयड्ढेणं पव्वए भरहं वासं दुहा विभयमाणे २ चिदुइ" गीतम! वैतादय पर्वत मत क्षेत्रने में विभागोमा विमरे छ. "तं जहा" म "दाहिणडूढभरह च उत्तरड्ढभरहं च" मेमोथी मेनु नाम इक्षिा मरत भारत नाम उत्तरारत . "वेयडढगिरिकुमारे य इत्थ देवे महिडूढिए जाव पलिओवमदिइए परिवसई, वैताढय ५ ५२ वैताक्ष्य निरिमार नामे २४ व २ छ. मामा દેવ છે. અને આની એક પલ્યોપમ જેટલી સ્થિતિ છે. અહીં યાવત્ શબ્દથી સંગ્રાહ્ય શબ્દ मे ४ सूत्रन अष्टम सूत्रथा की सेवा २७ . से तेणढेणं गोयमा ! एवं बुच्चइ वेयइढेय पव्वर २" मा रथा गीतम! मा पतनु नाम वैतादय मे में धुंछ. "अदुत्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy