SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११६ जम्बूद्वीपप्रशतिसूत्रे 'सिद्धाययणस्स' सिद्धायतनस्य 'अन्तो' अन्तः - मध्ये 'बहुसमरमणिज्जे भूमिभागे पण्णत्ते, बहुसमरमणीयः भूमिभागः प्रज्ञप्तः कथितः 'से जहाणामह आलिंगपुक्खरेइ वा जाव' स यथानामक आलिंगपुष्कर इति बा यावत् । यावत्पदेन -'आलिंग पुष्कर इति वा' इत्यारभ्य ' तस्य खलु सिद्धायतनस्य' इत्यतः पूर्वं 'नानाविधपञ्चवर्णैर्मणिभिरुपशोभितः इत्यन्त पदसंग्रहोत्र कर्तव्यः इति । , 'तस्स णं सिद्धाययणस्स' तस्य खलु सिद्धायतनस्य सिद्धायतनसम्बन्धिनो 'बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेस भाए' बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे-अत्यन्त मध्यदेशभागे 'एत्थ णं' अत्र इह खलु 'मह' महान विस्तृतः 'एगे देवच्छंदए' एकः देवच्छन्दकः- देवासन विशेषः 'पण्णत्ते' प्रज्ञप्तः, स च देवच्छन्दकः 'पंचधणुसयाई' पञ्चधनुःशतानि 'आयाम बिक्खंभेणं' आयामविष्कम्भेण दैर्ध्य विस्ताराभ्याम् 'साइरेगाई' सातिरेकाणि किञ्चिदेशाधिकानि 'पंचधणुसयाई' 'उड़ढं उच्चत्तेणं' 'पञ्चधनुः शतानि ऊर्ध्वमुच्चत्वेन स पुनः 'सब्वरयणामए' सर्वरत्न - मयः - सर्वात्मना रत्नमयः । ' एत्थणं' अत्र इद्द अनन्तरवर्णित देवच्छन्दके स्खलु भीतरी भूमिभाग बहु समरमणीय कहा गया है ' से नहाणामए आलिंगपुक्खरेइ वा नाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पण्णत्ते' वह भूमिभाग ऐसा बहुसम है जैसा कि मृदङ्ग का मुखपुट बहुसम होता है इत्यादिरूप से इस भूमिभाग के वर्णन में जैसे उपमावाची पद पहिले क गये हैं वे ही उपमावाचीं सब पद यहां पर भी कहलेना चाहिये और यह भूमिभाग का वर्णन "वह नाना प्रकार के पांचवर्णों वाले मणियों से सुशोभित हैं इन अन्तिम पदों द्वारा वहां जैसा किया गया है वैसा ही यहां पर भी यह इन अन्तिमपदों द्वारा वर्णित कर लेना चाहिये उस सिद्धायतन के बहुमध्यदेशभाग में एक विशाल देवच्छंद - कहा गया है । देवच्छंदक देवासनविशेषरूप होता है । यह देवच्छेदक 'पंचघणुसयाई उड़्ढं उच्चत्तेणं सव्वरयणामए' ऊँचाई में पांच सौ धनुष का हैं तथा सर्वात्मना रत्नमय अदृश्नो भूभिलोग महुस भरमा वामां आवे छे, “से जहाणाम अलिंग क्वा नाव तणं सिद्धाययणस्स बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभा पत्थण महंगे देवच्छंद पण्णत्ते' ते भूमिभागमृग भुजपुटवत् महुसम छे. त्याहि३यमां આ ભૂમિભાગનું વણુન કરતાં જે પ્રમાણે ઉપમાવાચી પર્દા પહેલાં કહેવામાં આવેલા છે તે ઉપમાવાચી સવ પદો અહી પણ્ કહેવા જોઈએ આ ભૂમિભાગનું વર્ણન તે નાના પ્રકારના પાંચ વર્તાવાળા મણુિઓથી સુશાભિત છે, એ અતિમ પદ્મા વડે ત્યાં જેવું કરવામાં આવ્યું છે તેવું અહીં પણ એ અ`તિમ પદે વડે વિણત સમજી લેવું જોઈએ તે સિદ્ધાય તન મહુમધ્ય દેશભાગમાં એક વિશાળ દેવ કાંઇક કહેવાય છે. આ દેવચ્છ ક દેવાસન વિશેષ होय छे. आ देवच्छ ६४ "पंचधणुसया उडदं उच्चतेण सव्वरयणामप" अयामां पांयसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy