SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०६ जम्बूद्वीपप्रप्तिसूत्रे निवासभूतं कूटं तृतीयम् ३, ‘माणिभद्दकूडे,' माणिभद्रकूट-माणिभद्रनामकस्य देवस्य निवासभूतं कूटं चतुर्थम् ४, 'वेयड्ढकूडे' वैताठ्यकूट-वैताढ्यनामकस्य देवस्य निवासभूतं कूटं पञ्चमम् ५, 'पुण्णभद्दकडे' पूर्णभद्रनामकस्य देवस्य निवासभूतं कूटं षष्टम् ६, 'तिमिसगुहा कूडे' तमिस्रगुहाकूट-तमिस्रगुहाधिष्ठातृदेवस्य कृतमालकस्य निवासभूतं कटम् सप्तमम् ७ 'उत्तरड्ढभरहकडे' उत्तरा भरतक्टम्-उत्तरार्द्धभरतनामकस्य देवस्य निवासभूतं की अष्टमम्, 'वेसमणक्डे' वैश्रवणकूट-वैश्रवणनामकस्य लोकपालविशेषस्य निवासभूतं नवमम् ९, सर्वत्र मध्यमपदलोपि तत्पुरुषसमासो बोध्यः । इति ॥१४॥ 'यथोदेशं निर्देशः' इति प्रथमतः सिद्धायतनकूटं वर्णयति-- मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे मारहे वासे वेयड्वपव्वए सिद्धाययणकूडे पण्णत्ते ? गोयमा पुरथिमलवणसमुदस्स पच्चत्थिमेणं दाहिणद्धभरहकूडस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वे४, वेयड्ढ कडे ५, पुण्णभदकूडे ६, तिमि पगुहा कूडे ७, उत्तरड्ढभरहकूडे ८, वेसमणकूडे ९,” सिद्धायतनकूट--शाश्वत आयतन से उपलक्षित कूट १, दक्षिणार्ध भरतनाम के देवका निवासभूत दक्षिणार्ध भरतकूट २, खंडप्रपात नाम की गुहाके अधिष्ठायक नृत्तमाल देव का निवासभूत खंडप्रपातगुहाकूट ३' माणिभद्र नामक देव का निवासस्थान रूप माणिभद्रकूट ४, वैताढ्यनामक देव का निवासभूत वैताढ्यकूट ५, पूर्णभद्रनामक देव का निवासभूत कूट पूर्णभद्रकूट ६, तमिस्रगुहाके अधिष्ठायक कृतमाल देव का निवसभूतकूट तमिस्रगुहाक्ट ७, उत्तरार्धभरत नामकदेव का निवासभूतकट उत्तरार्धभरतकूट ८, और वैश्रवणनामक लोकपाल का निवसभूतक्ट वैश्रवणकूट है । इन समस्त पदों में मध्यमपदलोपी तत्पुरुष समास हुआ है ॥१४॥ कडे, ६ पुण्णभद्द कूडे, ७ तिमिसगुहा कूडे, ८ उत्तरडूढ भरहकूडे ९ वेसमणकडे," सिद्धा યતન ફૂટ-શાશ્વત--આયતનથી ઉપલક્ષિત ફૂટ ૧, દક્ષિણુદ્ધ ભરતનામક દેવના નિવાસ ભત દક્ષિણદ્ધ ભરત કૂટ, ૨. ખંડપ્રપાત નામક ગુફાના અધિષ્ઠાયક નૃત્તમાલ દેવના નિવાસ ભૂત ખંડપ્રપાતગુફાકૂટ ૩. માણિભદ્ર નામક દેવના નિવાસસ્થાન રૂપ માણિભદ્ર ફૂટ ૪, શૈતાઢય નામક દેવના નિવાસભૂત શૈતાઢયકૂટ ૫. પૂર્ણભદ્ર નામક દેવના નિવાસ ભૂત પૂર્ણભદ્ર કુડ ૬. તમિસ ગુડાના અધિષ્ઠાયક કૃતમાલ દેવના નિવાસભૂત ફૂટ તમિસગુહાફટ ૭. ઉત્તરાઈ ભરત નામક દેવના નિવાસ ભૂત કૂટ ઉત્તરાર્ધ ભરત કૂટ ૮, અને શ્રવણ નામક લે કપાલના નવા સભૂત વૈશ્રવણફટ છે. આ સર્વે પદોમાં મધ્યમપદ લેવી તત્ય રુષ સમાસ થયેલ છે. ૧૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy