SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०२ जम्बूद्वीपप्रज्ञप्तिसूत्रे न्दुरुष्कतुरुष्कधूपदह्यमानसुरभिमघमघायमानगन्धोद्धृताभिरामाणि-कालागुरुः- कृष्णागुरुः प्रवरः-प्रशस्ततरो यः गन्धद्रव्यविशेषः, तुरुष्का-यावनो धृपः 'लोहवान्' इति भाषा प्रसिद्धः, धप:-दशाङ्गधृपश्च, एतेषां दह्यमानानां यः सुरभि:-मनोज्ञः मघमघायमानः -प्रसरन् गन्धः स एव उद्धृतः, वायुना प्रसृतस्तेन, अभिरामाणि-रमणीयानि तथा-सुगन्धवरगन्धितानि-सुगन्धेषु-शोभनगन्धेषु यो वरः उत्तमो गन्धः स सञ्जातोऽत्रेति तथा उत्तमगन्धयुक्तानि, अत एव गन्धवर्तिभूतानि-गन्धगुटिकासदृशानि, तथा अप्सरोगणसकीर्णानि-अप्सरोगणानां सङ्गेन समुदायेन कीर्णानि-व्याप्तानि तथा- दिव्यत्रुटित शब्दसम्प्रनादितानि-दिव्यानां त्रुटितानां-वाधानां यः शब्दस्तेन सम्प्रनादितानि-शब्दयुक्तानि सर्वरत्नमयानि-सर्वात्मना रत्नमयानि अच्छादिप्रतिरूपपर्यन्तपदव्याख्या पूर्ववत् । 'तत्थ णं सक्कस्स देविंदस्स देवरणो सोमजमवरुणवेसमणकाइया बहवेआभिओगा देवा परिवसंति' तत्र-तेषु पूर्वोक्तेषु भवनेषु खलु शक्रस्य देवेन्द्रस्य देवराजस्य सोमयमवरुणवैश्रवणकायिका बहव आभियोग्याः -किङ्कराः देवाः परिवसन्तीति प्रशस्ततर कुन्दरुष्कगन्धद्रव्य विशेष की लोमान की और दशाङ्गधूप की मनोज्ञ गन्ध-वास से जो कि वायु के द्वारा इधर उधर फैलाई गई है ये भवन बन ही अधिक रमणीय बने हुए है तथा शोभनगन्ध वाले द्रव्यों की गन्ध से भी उत्तम गन्ध को महक इनमें सदा भरी रहती है अत एव ये ऐसे ज्ञात होते है कि मानो ये गंध को गुटिकारूप हो है । इन भवनो में सदा अप्सराओं का समुदाय इधर से उधर फिरता रहता है। यहां पर दिव्य वाजों का नाद होता रहता है अतएव उससे ये सदा वाचालित से बने रहते है । ये सर्वात्मना रत्नमय है तथा अच्छ से लेकर प्रतिरूप तक के जितने भी विशेषण पद है-उनसे ये युक्त है इन अच्छ आदि पदों की व्याख्या पहले यथास्थान की जा चुकी है इन पूर्वोक्त भवनों में देवेन्द्र देवराज शक के सोम, यम, वरुण और वैश्रवण जाति के अनेक किंकर भूत देव रहते है । ये देव विपुल भवन एवं परिवारादिरूप समृद्धि ગુરુની પ્રશસ્તિતર કુન્દરુષ્કગન્ધ દ્રવ્ય વિશેષની, લેબાનની અને દશાંગધ્રપની માગ અહીંના ભવનામાં સર્વત્ર વ્યાપ્ત છે તેથી એ ભવને ખૂબજ રમણીય થઈ ગયા છે. તેમજ શેભન ગન્ધવાળા દ્રષ્યની ગબ્ધ કરતાં પણ ઉત્તમ ગધની મહેકથી સર્વદા એ ભવન મહે કતા રહે છે. એથી એ એવા લાગે છે કે માને એ ગધની ગુટિકા રૂપ જ છે. એ ભવનમાં અસરાઓના સમુદાયે આમથી તેમ હરતા-ફરતાજ રહે છે. અહીં દિવ્ય વાજાઓને નાદ થતું રહે છે. એથી એ મુખરિત રહે છે. એ સમયના ૨નમય છે તેમજ અછથી માંડીને પ્રતિરૂ૫ સુધીના જેટલા વિશેષણ પદે છે તેમનાથી એ યુક્ત છે. આ અચ્છ વગેરે પદોની વ્યાખ્યા પહેલા યથાસ્થાન કરવામાં આવી છે. આ પૂર્વોક્ત ભવનમાં દેવેન્દ્ર દેવરાજ શકના સોમ, યમ, વરુણ અને વૈશ્રવણુ જાતિના અનેક કિંકર ભૂત દે રહે છે. એ દે વિપુલ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy