SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६६ श्रीदेवसेनविरचितोजीवो अणाइ णिच्चो उवओगसंजुदो देहमित्तो य । कत्ता भोत्ता चेत्तो ण हु मुत्तो सहावउड़गई ॥ २८६ ॥ जीवोऽनादिः नित्यः उपयोगसंयुतो देहमात्रश्च । कर्ता भोक्ता चेतयता न तु मूर्तः स्वभावोर्ध्वगतिः ॥ पाणचउक्कपउत्तो जीवस्सइ जो हु जीविओ पुव्वं । जीवेइ वट्टमाणं जीवत्तणगुणसमावण्णो ॥ २८७ ।। प्राणचतुष्कप्रयुक्तः जीविष्यति यो हि जीवितः पूर्वं । जीवति वर्तमाने जीवत्वगुणसमापन्नः ॥ पज्जाएण वि तस्स हु दिहा आत्ति देहगहणम्मि। अधुवत्तं पुण दिहं देहस्स विणासणे तस्स ॥२८८ ॥ पर्यायेनापि तस्य हि दृष्टा आवृत्तिः देहग्रहणे । अध्रुवत्वं पुनः दृष्टं देहस्य विनाशने तस्य ॥ सायारो अणयारो उवओगो दुविहभेयसंजुत्तो। सायारो अविहो चउप्पयारो अणायारो ॥ २८९ ॥ साकारोऽनाकर उपयोगो द्विविधभेदसंयुक्तः । साकारोऽष्टविधः चतुष्प्रकारोऽनाकरः ॥ मइसुइउवहिविहंगा अण्णाणजुत्ताणि तिण्णि णाणाणि । सम्मण्णाणाणि पुणो केवलदिवाणि पंचेव ॥ २९० ॥ मतिश्रुतावधिविभंगानि अज्ञानयुक्तानि त्रीणि ज्ञानानि। सम्यग्ज्ञानानि पुनः केवलदृष्टानि पंचैव ।। २ वेत्ता ख। ३ इ ख.। ४ इयं ख-पुस्तके २८७ १ भुत्ता ख.। गाथातः पूर्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy